________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपञ्चा-
प्रत सूत्रांक
य
श्रीजम्यू- 18वका गुञ्जालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि,सूत्रे खीत्वं प्राकृतत्वात् , बहूनि सरांति एकपडया१वक्षस्कार व्यवस्थितानि सरःपक्तिः ता बहुधः सरापतयः, तथा येषु सरस्सु पतथा व्यवस्थितेषु एकस्मात् सरसोऽन्यस्मिन्
पभवरवेन्तिचन्द्री तस्मात्तदन्यत्रैवं संचारकपाटफेनोदकं संचरति सा सरःसरःपशिस्ता बहधः सरासरःपक्कया, बिलानि-कूपास्तेषां ||
दिकावनया वृत्तिः
खण्डक. पतयो बिलपतयः, एताश्च सर्षा अपि कथम्भूता इत्याह-अच्छा:-स्फटिकबद् बहिर्निर्मलप्रदेशाः श्लक्ष्णा:-लक्ष्णपु॥४१॥ दलनिष्पादितबहिःप्रदेशाः रजतमयं-रूप्यमयं कूलं यासां तास्तथा, समं न ग सद्भावतो विषम तीरवर्तिजलापू-18
रितं स्थानं यासां ताः समतीरा, तथा वज़मयाः पाषाणाः यासा तास्तथा, तथा तपनीयं-हेमविशेषस्तन्मयं तलं यासां 8
तास्तथा, तथा 'सुवण्णसुब्भरययवालुवाओ' इति सुवर्ण-पीतं हेम सुम्भ-रुप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका सायासु ताः सुवर्णसुम्भरजतवालुकाः, तथा 'वेरुलियमणिफलिहपडलपश्चोयडाओ' इति वैडूर्याणि-बैर्यमणिमयानि
स्फाटिकपडलमयानि-स्फाटिकरमसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्त्यभ्युमतप्रदेशा यास तास्तथा, तथा । सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सुखेनोत्तारो-जलाहिर्विनिर्गमनं यासु ताः सुखोत्ताराः, ॥ ततः पूर्वपदेन विशेषणसमासः, तथा नानामणिभिः सुषद्धानि तीर्थानि यासां तास्तथा, अत्र बहुव्रीहावपि कान्तस्य ||
॥४१॥ परनिपातो भार्याविदर्शनात् प्राकृतशैलीवशाद्वा, 'चाउकोणाओ' इति चत्वारः कोणा यासां ताः तथा, दीत्वं च || 'अतः समृध्यादौ वा'(श्रीसि०८-१-३४) इति सूत्रण प्राकृतलक्षणवशात् , एतच्च विशेषणं वापीः कूपांश्च प्रति
yasaa029292920200090090805
अनुक्रम
~93~