________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सुत्रांक
श्रीजम्ब- न-क्रियया शुद्धं त्रिस्थानकरणशुद्ध, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यारसि स्वरो विशालस्त -18 वक्षस्कारे
| रोविशुद्धं, स एव यदि कण्ठे वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरसि प्राप्तः सन्नानुनासिको भवतिपयवरवे
| ततः शिरोविशुद्धं अथवा उरःकण्ठशिरस्सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुराकण्ठशिरोविशुद्ध- दिकावनया वृत्तिः त्वात् त्रिस्थानकरणविशुद्धं, तथा सकुहरः-सच्छिद्रो गुञ्जन्-शब्दायमानो यो वंशो ये च तन्त्रीतलताललयग्रहास्तैः
| खण्डव. ॥४०॥
सह सुष्ठ-अतिशयेन सम्मयुक्त-अविरुद्धतया प्रवर्तितं, किमुक्तं भवति ?-सकुहरे वंशे गुजति तकयां च वाद्यमानायां | यवंशतन्त्रीस्वरेणाविरुद्धं तत् सकुहरगुजवंशतन्त्रीसुसम्पयुक्त, तथा परस्पराहतहस्ततालस्वरानुवर्ति यद् गीतं तत्तालसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्त, तथा शृजदारुदन्तादिमयो योऽङ्गुलिकोशकस्तेनाहतायास्तच्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्र
युक्तं, तथा प्रथमतो वंशतन्न्यादिभिर्यः खरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसुसंप्रयुक, तथा मधुरमित्यादि 8. विशेषणत्रयं प्राग्वत्, अत एव मनोहर, पुनः कथम्भूतमित्याह-मृदुकं-मृदुना स्वरेण युक्तं न निष्ठुरेण, तथा यत्र
स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रागेऽतीव प्रतिभासते स पदसञ्चारो रिभितमुच्यते मृदुरिभितपदेषु-गेय-13 | निबद्धेषु संचारो यत्र गेये तत् मृदुरिभितपदसंचार, तथा सुष्टु-शोभना रतिः श्रोतां यस्मिन् तत् सुरति, सुप्तु-III | शोभना नतिः-अवनामोऽवसाने यस्मिन् तत् सुनति, पर्यन्ते मन्द्रस्वरस्य विधानात् , तथा वरं-प्रधान विशिष्टचङ्गि-1
Saasaamaaca000000000000000rses
अनुक्रम
(६)
~91