________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
seccceseeeeeeeeeeee
प्रभृतीनि तेभ्यो वेदितव्याः, तथा पहदोषविप्रमुक पडिदौर्णिममुक्त, ते पामी पड्दोषा:-"भी दुअ २ मुष्पिच्छ ई उत्तालं च कमसो मुषेयर्ष । काकस्सरमणुण्णास छद्दोसा हुँति गेयस्स ॥१॥" अत्र व्याख्या-भीत-वग्रस्त, | किमुक्तं भवति -पत् उन्नतेन मनसा गीयते तबीतपुरुषनिबन्धनत्वात् तजुर्मानुवृत्तत्वाद्रीतमुच्यते, द्रुत-पत् त्वरित गीयते, त्वरितगाने हि रागवानादिपुष्टिरक्षरभ्यक्तिय न भवति, 'उप्पिच्छं' श्वाससंयुक्तमिति, पाठान्तरेण 'रहस्तति इस्वस्वरं लघुशब्दमित्यर्थः, उत्ताल' उत्-प्राबल्येन अतितालं अस्थानतालं वा, तालस्तु कतिकादिस्वरविशेषा, | काकस्वर-लक्ष्णानन्यस्वरं जनुनासं-नासिकाघिनिर्गतस्वरानुगतमिति, तथा अष्टभिर्गुणैरुपेत अष्टगुणोपेतं, ते चाष्टामी गुणा:-"पुण्ण रत्तं असंकिर्ष च वसं तहेव अविषुई। महुरं समं सुललिज, अह गुणा हुति गेयस्स ॥१॥" तत्र यत्।। खरकलाभिः पूर्ण गीयते तत् पूर्ण गेयरागानुरकेन यत् गीयते तद्रक्तं २ अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणा
दलहत ३ अक्षरखरस्फुटकरणाद् व्यर्फ ४ विक्रोधानमिव यद्विखरं न भवति तदविघुष्टं ५ मधुरं-मधुरस्वरं कोकिहालारुतवत् १ तालवंशस्वरादिसमनुगतं सम स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन ललतीव यत् सुललितं, यदिवा बत्।
श्रोत्रेन्द्रियस शब्दस्पर्शनमतीव सूक्ममुत्पादयति सुकुमारमिव (प) प्रतिभासते तत् सुललितं ८, एते अष्टौ गुणा | गेयस्य भवन्ति, एतद्विरहितं तु विडम्बनामात्र तदिति, इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान अन्यच 8 प्रतिपिपादयिधुराह-'रत्त'मित्यादि रक्त-पूर्वोक्तस्वरूपं तथा त्रिस्थानकरणशुद्ध त्रीणि स्थानानि-उरःप्रभृतीनि तेषु कर-18
अनुक्रम
~90~