________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्यू- द्वीपशान्तिचन्द्री
सूत्रांक
या पतिः
॥३९॥
प्रक्रीडित्ता:-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां, तथा गीते रतिर्यमा ते गीतरतयो गन्धः कृतं गान्धर्व-18 १ वक्षस्कारे
पावरवेनाव्यादि तत्र हर्षितमनसः गान्धर्वहर्षितमनसः, तत्तः पूर्वपदेन विशेषणसमासस्तेषां, 'रागगीत्यादिकं गीतं पदस्थरता-18|
दिकावनलावधानात्मकं गान्धर्व'मिति भरतादिशात्रवचनात् गद्यादिभेदादष्टधा गेयं, तत्र गचं यत्र स्वरसञ्चारेण गचं गीयते 81
खण्डव. || यत्र तु पर्य-वृत्तादि यद् मीयते तत्पर्य यत्र कधिकादि गीयते तत् कथ्य पदपत्रं यदेकाक्षरादि यथा ते ते इत्यादि पादबद्धं यत्तादिचतुर्भागमाने पादे बळ परिक्षप्तकं प्रथमतः समारभ्यमार्ण, अत्र ककारात्पूर्व दीर्घत्वं प्राकृतत्वात्,18 एवमुत्सरत्रापि द्रष्टव्यं, प्रवृत्तक-प्रथमसमारम्भादूग्रंमाक्षेपपूर्वकं प्रवर्त्तमान, तथा मन्दाक-मध्यभागे सकलमूर्च्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते-गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं-रोचित । अवसानं यस्य तत् रोचितावसानं, शनैः शनैः प्रक्षिष्यमाणस्वरं यस्य गेयस्थावसानं सद्रोपिसावसाममित्यर्थः, इह हिर पचं पादवर्ड बैक एवं भेदः, उभयत्रापि वृत्तपत्तामतिकमात् , तेम गेयस्याष्टप्रकारताकथनं न विरुयमिति, तथा |'सप्तस्वरसमन्वागत' सप्त स्वराः पडादयः, सच-सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे। धेवए चेव नेसाए, सरा|2||
A A
॥३९॥ सत्त विआहिमा ॥१॥" ते च सप्त स्वराः पुरुषस्य स्त्रिया वा नाभीतः समुद्भवन्ति, सत्त सरा नाभीजों' इति || | पूर्वमहर्षिवचनात् , तथा अटभी रस-भरादिभिः सम्यक्-प्रकर्षेण युक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते खरणाभृते सम्यगभिहितास्तानि च पूर्वाणि सम्पति भवच्छिमानि तेन तेभ्यो लेशतो विनिर्गतानि पानि मरतविशाखिल
अनुक्रम
[६]
~89~