________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
(६)
Toon982900000000000000000
|घषहरिसिअमणाणं गेलं पजं कत्थं पयवद्धं पायपद्धं उक्खिचार्य पवत्तायं मंदाय रोइयावसाणं संत्तसरसमण्णागेयं । अहरससंपउत्तं इकारसालंकारं छद्दोसविप्पमुकं अद्वगुणोववेयं रत्तं तिहाणकरणसुद्धं सकुहरगुंजतर्वसततीतलताललय-18 ग्गहसुसंपउत्तं महुरं समं सुललि मणोहरमउयरिभियपयसंचारं सुरई सुणई वरचारुरूवं दिवं णट्टसज्जं गेयं पगीयाण, | भवे एयारूवे सिया, गो! एवंभूए सिआ," अत्र व्याख्या-स यथानामकः किन्नराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपि विकल्पार्थाः, एते किन्नरादयो रसप्रभायाः उपरितनयोजनसहनवतिव्यन्तरनिकायाष्टकमध्यगतपञ्चमषष्ठसप्तमाष्टमनिकायरूपा व्यन्तरविशेषाः, तेषां कथम्भूतानामित्याह-भद्रशालवनगतानां वा इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं, तत्र प्रथममेखलायां नन्दनवनं, द्वितीयमेखलायां सोमनसवन, शिरसि चूलिकायाः पार्थेषु सर्वतः पण्डकवनं तत्र गतानां, महाहिमवान्-हेमवतक्षेत्रस्योत्तरतः सीमाकारी|| वर्षधरपर्वतस्तस्य, उपलक्षणं चैतत् शेषवर्षधरपर्वतानां मलयपर्वतस्थ मन्दरगिरेश्व-मेरुगिरेगुहां समन्वागताना-गुहा| प्राप्ताना, वाशब्दा विकल्पार्थाः, एतेषु स्थानेषु प्रायः किन्नरादयः प्रमुदिता भवन्ति, तत एतेषामुपादानं, एकत:एकस्मिन् स्थाने सहितानां समुदितानां तथा परस्परं सम्मुखागताना-सम्मुखं स्थितानां नैकोऽपि कस्यापि पृष्ठं दत्त्वा | स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा सम्यक्-परस्परानाबाधया उपविष्टाः-समुपविष्टास्तेषां, तथा सन्निवि-13 टानां सम्यक्-स्वशरीरानाबाधया नतु विषमसंस्थानेन निविष्टास्तेषां, तथा 'प्रमुदितप्रक्रीडितानां' प्रमुदिताः-हर्ष गताः
terestseetaceaeaa
अनुक्रम
~88~