________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा
प्रत सूत्रांक
श्रीजम्बू- क-कनकविच्चरितं कनफपहिकासंचलितमित्यर्थः (सत् ) तथाविधं दारु-काठ यख स तथा सत्य, प्रथमो पहनीही वक्षस्कार का द्वितीयः स्वार्थिकः, पूर्वस्य च दीर्घत्वं प्राकृतत्वात् , तथा सुष्ठु-अतिशयेन सम्यक् पिनवभरकमण्डल धूश्च यस्य |
पावरवे
दिकावनस सुसंपिनद्धारकमण्डलभूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्यपरिपर्यन्त्रस्य चारकोपरि
खण्डवा फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, आकीर्णा-गुणैाप्ता ये बरा:-अधानास्तुरगास्ते 18 ॥३७॥ सुष्ठ-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन् स तथा तस्य, बहुव्रीहावपि निष्ठान्तस्य परनिपातःप्राकृतत्वात् , तथा 18
सारथिकर्मणि ये कुशलनरास्तेषां मध्ये अतिशयेन छेको-दक्षः सारथिस्तेन सुष्टु-सम्यकपरिगृहीतस्य, तथा शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च द्वात्रिंशत्तूणानि च-बाणाश्रयाः शरशतद्वात्रिंशत्तूणानि तैमण्डितः, किमु-18
कं भवति -पवं नाम तानि द्वात्रिंशत् शरशतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि तस्य रणायोपकल्पि19 तस्यातीव मण्डनाय भवन्तीति, तथा कङ्कट:-कवचं अवतंस:-शिरस्त्राणं ताभ्यां सह वर्तते यः स तथा तस्य, सह चापेन ये शरा यानि च कुन्तादीनि प्रहरणानि यानि च खेटकादीन्यावरणानि तै तः-पूर्णस्तथा योधानां युद्धं तन्नि
॥३७॥ मित्तं सज:-प्रगुणीभूतो यः स योषयुद्धसज्जस्ततः पूर्वपदेन कर्मधारयः, तस्य इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा || ही रम्ये वा मणिकुट्टिमतले-मणिबद्धभूमितले अभीक्ष्ण-मुहुर्मुहुर्मणिकोट्टिमतलप्रदेशः राजाङ्गणादिप्रदेशैर्वा 'अभिघट्टि-1
जमाणस्से ति अभिषयमानस्य-वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः
200000000000000
अनुक्रम
9099999900
~85