________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१],-------------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
8
प्रत
सूत्रांक
तानां तथा व्यंजिताना-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानामिति, तथा चालितानां-15 इतस्ततो विक्षिप्तानां, एतदेव पर्यायेणाह-स्पन्दितानामिति तथा घट्टितानां-परस्परं घर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां-स्वस्थानाचालितानां, स्वस्थानाञ्चालनमपि कुत इत्याह-उदीरितानां-उत्-पावल्येनेरिताना-प्रेरि-18 तानां, कीदृशः शब्दः प्रज्ञप्तः !, भगवानाह-गौतम! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य । वा, तत्र शिविका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घा जम्पानविशेषः पुरुषस्य स्वप्रमाणाधका|| शदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्या, रथश्चेह रणरथा
प्रत्येतव्यः न क्रीडारथा, तस्यायेतनविशेषणानामसम्भवात् , तस्य च फलकवेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया ॥९॥ कटिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-सच्छत्रस्य सध्वजस्य सघण्टाकस्य-उभयपाश्वावलम्बिमहाप्र- 18
माणघण्टोपेतस्य सपताकस्य-सलघुध्वजस्य, सतोरणवरस्प-प्रधानतोरणोपेतस्य सनन्दिघोषस्य-द्वादशविधतूय निनादो
पेतस्य, द्वादश तूर्याणि च "भंभा १ मकुन्द २ मद्दल ३ कडंब ४ सालरि ५ हुडकर कंसाला७ । काहल ८ तलिमा R९वंसो १० संखो ११ पणयो १२ अ बारसमो ॥१॥" तथा 'सकिहिणीकहेमजालपर्यन्तपरिक्षिप्तस्य' सह किङ्कि-18 Mणीभिः-क्षुद्रघण्टाभिर्वन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः पर्यन्तेषु-बहिःपदेशेषु परि-18
क्षिप्तो-व्याप्तः तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्र-विचित्रं मनोहारि तैनिश-तिनिशद्रुमसम्बन्धि कनकनियु
अनुक्रम
श्रीजम्बू..
~84~