________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
Desesesesesesesesesesesesectskeese
अभिनिस्सरन्ति-श्रोणामभिमुखं निस्सरन्ति, 'भवे एथारूवे सिआ । इति स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीना तृणानां च शब्दः !, भगवानाह-मौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-से जहाणामए वेआलियाए वीणाए उत्तरमंदामुच्छिआए अंकेसुपइडियाए कुसलणरणारिसुसंपग्गहियाए चंदणसारकोणपरिघट्टियाए पचूसकालसमयंसि मंद मंदं एझ्याए बेड्याए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिबुइकरार सबओ समंता सद्दा अभिणिस्सर्वति, भवे एयारूवे सिया', णो इणडे समडे" अत्र व्याख्या-स यथानामकः प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति विताले-ताला-| भावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरमंदामुच्छ्यिाए' इति मूर्छनं मूर्छा सा सञ्जाता अस्या इति मूळिता उत्तरमन्दया-उत्तरमन्दाभिधया गन्धारस्वरान्तर्गतया सप्तम्या मूर्छनया मूछिता तस्याः, अयमाशय:गन्धारस्वरस्य सप्त मूर्छना भवन्ति, तथाहि-"नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । उत्तरगंधारावि अS | हवई सा पंचमी मुच्छा ॥१॥ मुहत्तरमायामा छट्ठी सा नियमसो उ बोद्धया । उत्तरमंदा य तहा हवाई सा सत्तमी | | मुच्छा ॥२॥" अथ किस्वरूपा मूर्छना', उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां ओवन मूच्छितान् करोति किन्तु स्वयमपि मूर्षित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूच्छा करोति, यदुक्तम्-"अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छिओ इव कुणए मुच्छ
sesesexsecerserceratorceceicestener
अनुक्रम
~86