________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
जीवाः अशोककणवीरवन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषज्युदासार्थ कृष्णग्रहणं, एतावत्युक्ते श भगवन्तं गौतमः पृच्छति-भवे एयारूवें' इति भवेत् मणीनां तृणानां च कृष्णो वर्ण एतद्रूपो-जीमूतादिरूपः, काकु
पाठाच्चास्य प्रश्नसूत्रता वेदितव्या, भगवानाह-गौतम ! नायमर्थः समर्थः-नायमर्थ उपपन्नो, यदुत-एवंभूतः कृष्णो | वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च इतो-जीमूतादेः सकाशादिष्टतरका एव-कृष्णेन वर्णन 18| ईप्सिततरका एव, तन्त्र किश्चिदकान्तमपि केषाञ्चिदिष्टतरं भवति ततोऽकान्तताब्यवच्छित्यर्थमाह-कान्ततरका एव|| अतिस्निग्धमनोहारिकालिमोपचितया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरका-मनसा ज्ञायन्ते अनुकूल|| तया स्वप्रवृत्तिविषयीक्रियन्ते इति मनोज्ञा-मनोऽनुकूलाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, तत्र मनोज्ञमपि किचिन्म|| ध्यम भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एव-द्रष्टुणां मनांसि आमुवन्ति-आत्मवशतां नयन्तीति मनापाः ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वात् पकारस्य मकारे मणामतरा इति भवति, अथवा कोऽपि शब्दः कस्यापि प्रसिद्धो भवतीति नानादेशजविनेयानुग्रहार्थ एकाथिका एवैते शब्दा इति । 'तत्थ णं जे ते नीलगा | मणी तणा य तेसि णं अयमेयारूवे वपणावासे पण्णते तंजहा-से जहा णामए भिंगेइ वा भिंगपत्तेइ वा चासेइ वा चासपिच्छेद वा सुएइ वा सुअपिच्छेइ वा णीलीइ वा णीलीभेएइ वा नीलीगुलियाइ वा सामाएइ वा उच्चंतएइ वा वणराईड वा हलधरवसणेइ वा मोरगीवाइ वा पारेवयगी वाइ वा अयसिकुसुमेह वा वाणकुसुमेह वा अंजणकेसियाकुसु
000000000000000000000000000
अनुक्रम
~76