________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
श्रीजम्-18 मेवाणीलुप्पोमानीलासोपा पाणीलकणधीरे वा पीलबंधुजीवह वा, भवे एपारवे, मोभमा मोइण समई, 18 वक्षस्कारे द्वापशा-INणीला मणी सणापतो हहतरपा व तितरवा व मणुण्णतरचा वेष मणामतरथा व वणेणं पण्णते'ति. पियवादका
बनखण्डव. या चिः RIपदयोजमा प्रापल्, भृक्षा-कीटविशेषः पक्षमलः भृङ्गपत्रं-तस्वैव कीटविशेषस्य पश्म शुक:-कीरः शुकपि-शुक्र पर्व
सिपाप-पक्षिविशेषः चापपिच्छ-तस्यैव पिच्छे नीली-प्रसिद्धा नीलीभेदो-नीलीच्छेदः नीलीगुलिका-नीली-18 विका श्यामाकी-धाम्यविशेषः, प्रज्ञापनायां तु 'सामा इति पाठः, तत्र श्यामा-प्रियः, उचंतगो-दन्तरागा वनराजी-18 मतीता, हलधरो-बलभद्रः तख वसन, तञ्च किल नीलं भवति, सर्वदेव बलो गौरशरीरत्वाच्छोभाकारीति नीलमेव वस्त्रं परिधत्ते, मेथूरग्रीवापारापतग्रीवाअलसीकुसुमधाणकुसुमानि प्रतीतानि, अञ्जनकेशिका-पनस्पतिविशेषः तस्याः कुसुमं 8 नीलोत्पल-कुवलय नीलाशोकनीलकणवीरमीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वत् व्या-18 बेध। 'तस्थ ण जे ते लोहिअगा मणी तणा य तेसि* अयमेयारूवे वण्णावासे पण्णते तं०-से जहा णाम ए ससग-18 रुहिरेह वा उरम्भरुहिरे वापराहरुहिरेई वा मणुस्सरुहिरेइ वा महिसरुहिरेद वा बालिंदगोवेइ वा बालविवायरेइमा संझम्भरागेह वा गुजद्धरागई वो जायहि मुखएर वा सिलप्पवालेइवा पवालकुरेह वा लोहिअक्खमणीइ वा सक्स-11 रसह वा किमिरागकंपलेद वा चीणपिरासीह था जामुअणकुसुमेह या किसुअकुसुमेह या पालियायकुसुमेह वा रतुप्पखेड या रसासोपा वा रसकणवीरेर पा रत्तवेधुजीवर वा, भवे एवारवे, गोममाणिोणढे समढे, ते णे खोहिजना मेणी
अनुक्रम
~77