________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
पापातHATHA...
.
.
.
.
.
श्रीजम्यू-18सप्पेइ वा किण्हकेसरेइ वा आगासधिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हवंधुजीवेश वा, भवे एयारूवे?, वक्षस्कारे द्वीपशा- 18गोअमा। णो इणढे समडे, ते णं कण्हा मणी तणा य इत्तो इट्टतरिया चेव कंततराए चेव मणुण्णतराए चेव मणामत- पनवेदिकान्तिचन्द्री- राए चेव वण्णेणं पण्णत्ता"इति, अत्र व्याख्या-तस्थ 'मित्यादि, तत्र-तेषां पञ्चवर्णानां मणीनां तृणानां च मध्ये | वनखण्डव.
णमिति प्राग्वत्, ये ते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, 'तेसि णमित्यादि से ॥३२॥8 | जहाणामए' इत्यन्तं च सूत्र पूर्ववत् , जीमूतो-मेघः, स चेह प्रावृप्रारम्भसमये जलपूर्णो वेदितव्यः, तस्यैव प्रायोऽति
कालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र | इतिवाशब्दो द्रष्टव्यो, अञ्जन-सौवीराजन रत्नविशेषो वा खञ्जनं-दीपकमल्लिकामलः स्नेहाभ्यक्तशकटाक्षधर्पणोद्भवमित्यपरे |१|| | कज्जलं-दीपशिखापतितं मपी-तदेव कज्जलं ताबभाजनादिषु सामग्रीविशेषण घोलितं मपीगुलिका-घोलितकज्जालगुटिका || || | गवलं-माहिषं शृङ्गं तदपि चापसारितोपरितनत्वग्भागं ग्राह्य, तत्रैव विशिष्टस्य कालिनः सम्भवात् , तथा तस्यैव माहिपशृङ्गस्य निविडतरसारनिर्वत्र्तिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली-भ्रमरपङ्किः तथा भ्रमरपत्रसार:धमरस्य पत्रं-पक्षस्तस्य सारः-तदन्तर्गतो विशिष्टश्यामतोपचितः प्रदेशः जम्बूफलं-प्रतीतं आरिष्ठ:-कोमलकाकः |
परपुष्टा-कोकिल: गजो गजकलभश्च प्रसिद्धः कृष्णसर्पः-कृष्णवर्णः सर्पजातिविशेषः कृष्णकेसर:-कृष्णबकुल: 'आका- ॥३२॥ ISHशथिग्गलं' शरदि मेघमुक्तमाकाशखण्ड, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धु-11
esesee eeeeeesecccesta
अनुक्रम
eaeeee
~75