________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
मणिलक्षणवेदिनी लोकाइदितव्यो, पुष्पाबलिपनपत्रसागरतरङ्गवासन्तीलतापमलताः प्रतीता, तासां भक्त्या-विच्छि-18 स्था चित्र-नालेखो येषु ते तथा, किमु भवति-आवादिलक्षणोपेतैः तथा सती-शीभमा छाया-शोभा येषां ते
तथा त, "सप्पहि'इत्यादि विशेषणप्रय प्राग्वत् , एवंभूतः नानाविधैः पश्चवण: मणिभिस्तृणैश्योपशोभिता, तवेIS खुपदर्शने, कृष्णा-कृष्णवर्णोपेतः एवं 'वण्णोति एवं अमुंना प्रकारेण शेषोऽपि नीलादिको वर्णी मणितॄणविशे॥षणतया योजनीयो बंधा नीलवर्णोहितवर्णः हारिद्रवण शुक्लवर्णैवेति, तथा तेषां मणितॄणानां गन्धः स्पर्शःशब्दच
तध्या, तवा तस्य बनखण्डस्य भूमिभागे पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथिवीशिलापट्टकाच नेतन्या:बुद्धिपचे प्रापणीयाः, भवन्ति हि सूत्रकाराणां गतेचिध्यादौरशानि लाघवार्थकानि एवं जाव तहेव इचाई वण्णओN रासस अहा' इत्याद्यनेकप्रकारकपदाभिव्यजयानि अतिदेशरूपाणि सूत्राणि, यदाह-कह देसग्गहण कत्थई भण्णति हामिरवसेसाई। रकमकमजुत्ताई कारणवसयो निसत्ताई॥इति, अत्रैतत्सूत्राभिप्रावाभिव्यक्तये जीवाभिगमादिप्रन्यो
का कियान पाठो लिख्यते, 'तत्थ णजे ते किण्हा मणी तणा व सेसि णं अयमेयारूवे वण्णावासे पण्णते, तं०-से जहा-18 माम एजीभूतेर वा अंजणेइ वा खंजणेइ वा कजलेइ वा मसीह वा मसीगुलियाई वा गवला या गवलगुलिखाइ वा । भिमरेइ वा भमरावलीइ वा भमरपसारेइ का जंबूफलेइ वा अद्दारिटेइ वा परपुढेइ वा गएर पा गयकलभेइ वा किण्ह
पिदेशनहर्ण कुत्रचित् भण्यन्ते गिरनशेषाणि । उरकमकमयुक्तानि कारणवशतः सूत्राणि ॥५॥
TALotoececesecticotsepecene
अनुक्रम
~74