________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
या वृत्तिः
श्रीजम्बू-18Jल्यावको लोकप्रतीती मदलस्तव पुष्कर मृदंझपुष्कर तथा परिपूर्ण-पानीयेन भृतं तडार्ग-सैरतस्यै तलै-उपरि- १ वक्षस्कारे द्वीपशा18 सनी माग सरसल, मत्र व्याख्याती विशेषप्रतिपत्ति'रिति निर्वातं जलपूर्ण सरी प्रार्थ, अन्यथा वातीयमानतयो- पनवेदिकाबावजलत्वेन विधक्षितः समभावी म खादित्यर्थः, करतलं प्रतीतं, चन्द्रमण्डल सूर्यमण्डलंच मद्यपि बस्तुगल्या उत्सा
| वनखण्डव. गीतापित्याकारपीठपासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो म समतलस्तथापि प्रतिभासते समतल ३१॥ ति सदुपादाम, आदर्शमण्डल सुप्रसिद्ध उरभचम्मेइ वा इत्यादि, अत्र सर्वत्रापि 'अणेगसकुकीलगसहस्सवितते ॥
इति पर्व योजनीय, रच-करणः वृषभवराहसिंहव्यानछगलाः प्रतीताःद्वीपी-चित्रकी, एतेषां प्रत्येक वर्मा अनेकः18। पप्रमाणः कीलकसहस्रर्यतो महन्द्रिः कीलकैस्ताडितं पायो मध्ये क्षार्म भवति न समतलं सथारूपताडासम्भवात् अतः शप्रहण विततं-विततीकृतं ताडितमित्ति भावः, यथाऽत्यन्तं बहुसमै भवति तथा तस्थापि वनखण्डस्यान्तर्वहुसमी भू-18 मिभागः। पुनः कथंभूत इत्याह-'माणाविहर्पचवण्णेहिं मणीहि तणेहिं (मणितणेहि) उबसोभिए'इति योगः, नानावि-181 |धा-जातिभेदानामाप्रकारा ये पञ्चवर्णा मणवस्तूणानि च तैरुपशोभितः, कथंभूतैर्मणिभिरित्याह-आवर्चादीनि-मणीनां |
॥३१॥ | लक्षणामि, तत्र आवतः प्रतीतः एकस्पावर्चस्व प्रस्यभिमुखः आवर्तः प्रत्यावर्तः श्रेणिः तथाविधविन्दुजातादेः पतिः तस्वास श्रेणे; विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिका-प्रतीतः, सौवस्तिकपुष्पमाणवी च लक्षणविशेषौ डोकात् प्रत्येतन्यौ, वर्धमानक-शरावसपुट मस्त्यापटकमकराण्डके जलचरविशेषाण्डके प्रसिद्धे, 'जारमारेति लक्षणविशेषी सम्य
DesenOS0020sa
अनुक्रम
seeeeee
अथ वक्षस्कारे पद्मवरवेदिका एवं वनखण्डस्य वर्णनं क्रियते
~73