________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
सणेहि नबसोभिए, तंजहा-किण्हेहिं एवं वणो गंधो रसो फासो सहो पुक्खरिणीओ पायगा परगा मंडवगा पुडविसिलावट्टया गोयमा!
यशा, तत्य णं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति [चिट्ठति णिसीति तुअति रमंति ललंति कीलंति मोहंति] | पुरापोराणाणं सुपरवंताण सुभाणं कल्लाणाणं फसाणं कम्माणं कल्याणफलवित्तिविसेसं पञ्चणुभवमाणा विहरति । तीसे णं जगईए
सप्पि अंतो परमवरवेशआए एत्य गं एगे महं वणसंडे पण्णते, देसूणाई दो जोअणाई विक्खंभेणं वेदियासमएण परिक्खेवेणं किण्हे जाव तणविहूणे णेअबो (सूत्रं ६)
तस्य णमिति पूर्ववत् वनखण्डस्यान्तः-मध्ये बहु-अत्यन्तं समो बहुसमः स चासौ रमणीयश्च स तथा, भूमिभागः मज्ञप्तः, कीरश इत्याह से इति तत् सकललोकप्रसिद्ध 'यथेति दृष्टान्तोपदर्शने 'नामे'ति शिष्यामन्त्रणे 'ए' इति ।
वाक्यालकारे, आलिङ्गो-मुरजो वाद्यविशेषस्तस्य पुष्कर-चर्मपुटक तत्किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः॥ TR| सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णका प्राह्म।
इति, स चार्य 'मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आर्यसमंडलेइ वा उरम्भचम्मेइ वा वसहचम्मेइ वा वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा छगलचम्मेइ वा दीवियचम्मेइ वा अणेगसंकुकीलगसहस्सवितते आवत्तपञ्चायत्तसेढिपसेढिसोत्थियसोवत्थियपूसमाणवद्धमाणगमच्छंडकमगरंडकजारमारफुल्लावलिपउमपत्तसागरतरंगवासंतीपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समिरीइएहिं सउज्जोपहि' इति, अत्र व्या
eacronosaceae0a5000saal
59090020009929899028888
अनुक्रम
श्रीजम्बू.
अथ वनखण्ड-भूमिभागस्य वर्णनं क्रियते
~72