________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१],-------------------------
------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
अच्छिहपत्ता अविरलपत्ता अघाईणपत्ता अणईईपत्ता णियजरढपंडुरपत्ता णवहरिमभिसंतपत्तभारंपयारगंभीरदरिसणिज्जा उघविणिग्गयनवतरुणपसपल्लवकोमलुज्जलचलंतकिसलयसुकुमालपवालसोभियवरकुरग्गसिहरा णिचं कुसुमिया | | णिचं मउलिआ णिचं लवइया णिचं थवइया णिचं गुलइया णिचं गुच्छिया णिचं जमलिया णिचं जुअलिया णिचं।
विणमिया णिचं पणमिया णिचं कुसुमिअमउलिअलवइअथवइगुलइअगोच्छिअजमलिअजुअलिअविणमियपणमियसु| विभत्तपडिमंजरिवटिंसयधरा सुअवरहिणमयणसलागकोइलकोरगभिंगारगोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगिकारंडवचकवायकलहंससारसअणेगसउणगणविरइअसहुबइअमहुरसरणाइआ सुरम्मा संपिंडिअदरियभमरमहुअरिपह-13
करपरिळिंतमत्तछप्पयाकुसुमासबलोलमहुरगुमगुतगुंजतदेसभागा अम्भितरपुप्फफला बाहिरपसमा पुष्फेहि फलेहि || व उच्छन्नपलिच्छन्ना जीरोअया अकंटया साउफला जाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेजभूया पाविपु-18 क्खरिणीदीहियामुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च मया गंधडणि मुअंता सुहसेउकेउबहुला अणेगरहजाणजुग्गसिबिअसंदमाणिापविमोअणा पासादीया जाव पडिरूवा" इति (स०सू०३) अत्र व्याख्या| इह प्रायो मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति, ततस्तद्योगाद्वनखण्डोऽपि कृष्णः, न चोपचारमात्रतः | कृष्ण इति व्यपदिश्यते, किन्तु तथाप्रतिभासनात् , तथा चाह-कृष्णावभासः, यावति भागे कृष्णानि पत्राणि सन्ति 8 तावति भागे स वनखण्डोऽतीव कृष्णोऽवभासते-प्रतिभाति द्रष्टुजनलोचनपथ इति कृष्णोऽवभासो यस्य स कृष्णावभासः,
200000000000000000000000000
अनुक्रम
Sentileon
N
~66~