________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बूद्वीपशान्तिचन्द्री
या वृत्तिः
॥२८॥
Reacoccaee
तथा प्रदेशान्तरे नीलपत्रयोगाद्वनखण्डोऽपि नीला, एवं नीलावभासः, तथा प्रदेशान्तरे हरितो हरितावभासक्ष, तत्र नीलो ||8| वक्षस्कारे मयूरकण्ठवत् हरितस्तु शुकपिच्छवत् हरितालाभ इति वृद्धाः, तथा प्रायो दिनकरकराणामप्रवेशावृक्षाणां पत्राणि शीतानि ||8|| वनपण्डाभवन्ति तद्योगात् वनखण्डोऽपि शीतः, न चासावुपचारमात्रत इत्यत आह-शीतावभास इति, अधोवर्तिव्यन्तरदेव- वि० देवीनां तद्योगशीतवातस्पर्शतः शीतो वनखण्डोऽवभासते, तथा एते कृष्णनीलहरितवर्णा यथास्वं स्वस्मिन् २ स्वरूपेड-18|| त्यर्थमुत्कटाः स्निग्धाः भण्यन्ते तीवाश्च ततस्तद्योगाद्वनखण्डोऽपि स्निग्धस्तीत्रश्चोक्तः, न चैतदुपचारमात्र किन्तु प्रतिभा-1 सोऽपि, तत उक-स्निग्धावभासस्तीत्रावभास इति, इह चावभासोधान्तोऽपि स्याद्यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदश्यते (र्शनेन) यथावस्थितं वस्तुस्वरूपमुपवर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन ततः कृष्णस्वा-17 दीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-किण्हें इत्यादि, कृष्णो वनखण्डः, कुत इत्याह-कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात् कृष्णा । छाया-आकार। सर्वाविसंवादितया तस्यास्ति तस्मात् कृष्णः, एतदुक्तं भवति-सर्वाविसंवादितया तत्र कृष्ण आकार उप-15 लभ्यते, न च भ्रान्तावभाससम्पादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्त्ववृत्त्या स कृष्णो नभ्रान्तावभासमात्रव्य-15
॥२८॥ वस्थापित इति, एवं नीलो नीलच्छाय इत्याद्यपि भावनीय, नवरं शीतःशीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्या, 'पण'त्ति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटितटमिव ||
Sanilon
~67~