________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१],---------------------
-------- मूलं [५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यूद्वीपशाविचन्द्रीया पतिः
॥२७॥
taesestaesese taccessontee
तीसे णं जगईए उप्पिं बाहि पउमवरवेश्याए पत्ल गं मई एगे वणसंडे पण्णते, देसूणाई दो जोमणाई विक्वंभेणं जगईसमएपरि- 18|१वक्षस्कारे क्खेवणं वणसंडवण्णओ णेयव्यो (सूत्रं ५)
वनपण्डा'तीसे 'मिति माग्वत् , जगत्या उपरि पनवरवेदिकायाः बहिः परतो यः प्रदेशस्तन, एतस्मिन् णमिति पूर्ववत् 181 महानेको वनखण्डः प्रज्ञप्ता, अनेकजातीयानामुसमानां महीरुहाणां समूहो वनखण्डः, पदुक्तम्-"एगजाइपहिं रुक्खेहि वर्ण, अणेगजाइएहिं उत्तमेहिं रुक्खेहि वणसंडे" इति, स च वनखण्डो देशोने किश्चिदूने हे योजने विष्कम्भतो-विस्तारतः, देशश्चात्र सार्द्धधनुःशतद्वयरूपोऽवगन्तव्यः, तथाहि-चतुर्योजनविस्तृतशिरस्काया जगत्या बहुमध्यभागे पञ्चधनु:-- || शतव्यासा पद्मवरवेदिका, तस्याश्च बहिभागे एको वनखण्डोऽपरश्चान्तभोगे, मतो जगतीमस्तकविस्तारो दिकाविस्ता-1
रचनु शतपञ्चकोनोऽधीक्रियते, ततो यथोक्त मान लभ्यत इति, तथा जगतीसम एव जगतीसमका-जगतीतुल्यः परि-र |क्षेपेण-परिरयेण, वनखण्डवर्णकः सर्वोऽप्यत्र प्रथमोपाङ्गगतो नेतन्यः-स्मृतिपथं प्रापणीयः, स चाय "किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे गिद्धे गिद्धोभासे तिथे तियोभासे किण्हे किण्हच्छाए नीले नील|च्छाए हरिए हरियच्छाए सीए सीअच्छाए णिद्धे णिच्छाए तिथे तिवच्छाए घणकडियच्छाए रम्मे महामेहणिकुरंगभूए.॥ ॥२७॥ ते गं पायवा मूलमंतो कंदमंतो खंधमतो तयामतो सालमंतो पवालमंतो पत्तमंतो पुष्फमतो फलमंतो बीममंतो अणुपु-18 विमुजावरुइलबहभावपरिणया एगखंधी अणेगसाहप्पसाहविडिमा अणेगणरवामसुष्पसारियागेज्मघणविउलबहसंघा ||
RE
अत्रात् वनखण्डस्य वर्णनं आरभ्यते
~65