________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्- ति!-अरलापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि-मनुष्यशरीराणि, सवा नानामनिया का वक्षस्कारे द्वीपशा-18
शा- बरसवाटा:-मनुष्यशरीरयुग्मानि, सहाटशब्दो युग्मवाची यथा साधुसङ्घाट इति, गानामणिमयानि रूपावि-हस्वादिकार न्तिचन्द्री
वर्णनं म.४ 18दीनां रूपकाणि, रूपसाटा अपि सवैच, सानि कानिचिच्छोमार्थ कानिचिद्धिनोदार्थ कानिचिव रग्दोपविवारणार्थ या चिः
यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकचूद्धरूपाणि च क्रियन्ते, सदाऽत्र फलकेषु रसमयाबि सम्ती-18 ॥ २३ ॥ त्यर्थः, अको-रसविशेषस्तन्मयाः पक्षा:-तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङमया, ज्योतीरसं नाम रखें 18|तन्मया वंशा-महान्त:, पृष्ठवंशा मध्यवलकारस्यर्थः, महता पृष्ठवंशामामुभवततिर्यक स्थाप्यमाना बंशाः कावेलुकानि।
प्रतीतानि, अब द्वितीयवंशशब्दाद्विभक्तिलोपः माकृतत्वात् , अक्रमप्राप्तामामपि कवेलुकानां पृथ्वशीर्वकीय मह18 यदेकत्र विशेषणे बोजनं तत्र ज्योतीरसरममवत्वं हेतुरिति, रजतमय्यः पट्टिका:-वंशानामुपरि कम्बाखानीयाः, जातरूप-सुवर्णविशेषस्तन्मय्यः अवघाटिम्यः-आच्छादनहेतुकम्बोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीयाः, वज़मय्य: अवघाटिनीनामुपरि पुग्छन्यो-निविडतराच्छादमहेसुलक्षणतरतृणविशेषस्थानीयाः, सर्ववेतं रजतम पुज्छनीनामुपरि कवेलुकानामध आच्छादन, सा पावरवेदिका एकैकेन किङ्किणीजालेन किङ्किण्या-शुपण्टिका एकैकेन घण्टा- ॥२३॥ जालेन-किङ्किण्यपेक्षया किनिम्महत्यो घण्टा बकैकेन मुक्काजालेन-मुक्ताफलमयेन दामसमूहेन एकैकेज मणिजालेनमणिमयेन दामसमूहेन एकैकन 'कमकजालेन' कनक-पीसरूपः सुवर्णविशेषस्तन्मयेन दामसमूहम एकैकेन रक्षा
दरवर
~57