________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
४
ररररररररब्य
लेन-रसमथदामसमूहेन, अब स्थलजाता मणथो जखजासानि रक्षानीति रकमण्योर्मेंदा, एकैफेन सर्वरसमयपद्मात्माकन दामसमूहेन, सर्वतः समन्तादिति प्राग्वत्, संपरिक्षिक्षा, एतानि दामरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि, सथा च आह-ते णं जाला' इति, अत्र पुंस्त्वनिर्देशः प्राकृतत्वात्तेन तानि जालानि सपनीयम्-आरके सुवर्ण सम्मयो लम्बसगो-दानामनिमभागे मण्डनविशेषो येषां तानि तथा, पार्वतः सामस्त्येन सुवर्णस्य प्रतरकेणपत्रेण मण्डितामि, अन्तरा अन्तरा लम्बमानहेमपत्रकालङ्कतानि, तथा मानारूपाणी-जातिभेदेनानेकप्रकाराणां मणीनां रसानां च ये विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तरुपशोभितःसमुदायो वेषांतानि तथा, ईषत्मयाक् अन्योऽज्य-परस्परमसम्पाप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागसातैर्मन्दार्थ भन्दापमिति-मन्द मन्दं एज्य-N मानानि-कम्प्यमानानि "मृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्कमबादे" (श्रीसि०७-४-७३) रिस्थविच्छेदे द्विर्षचनं क्या | पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशात् प्रकर्षत इतस्ततो मनाक्चलनेन लम्बमानानि २, ततः परस्पर | सम्पर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि २, उदारेण-स्फारेण शब्देनेति योगः, सब स्फार-IST | शब्दो मनःप्रतिकलोऽपि भवति तत आह-मनोज्ञेन' मनोऽनकलेन, सच मनोनुकूलत्वं लेशतोऽपि खादत आह-18 'मनोहरेण' मनांसि श्रोतां हरति-आत्मवस नयतीति मनोहरो, लिहादेराकृतिगणवादमस्ययः तेन, सदपि मनो-18 हरत्वं कुत इत्याह-'कर्णमनोनिवृतिकरण' "निमित्तकारणहेतुषु सर्वासा विमकीनां प्रायो दर्शन मिति वचनात् हेती,
Mateseaerateeकरetest
अनुक्रम
~58~