________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१],-------------------------
-------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
द्वीपशा
श्रीजम्यू-18 खजालेणं एगमेगेणं खिंखिणीजालेणं एगमेगेणं घण्टाजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं मणिजालेणं एगमेगेणं १ वधस्कारे
कम्यगजालेणं एगमेगेणं रयणजालेणं एगमेगेणं पउमजालेणं सबरयणामएणं सबओ समंता संपरिक्खिता, ते ण जाला वेदिकावन्तिचन्द्रीया वृत्तिः
तषणिजलंबूसगा सुवण्णपयरगर्मडिया णाणामणिरयणहारद्धहारउवसोभियसमुदया ईसिमण्णमण्णमसंपत्ता पुवावरदा
|हिणुत्तरागएहिं वाएहिं मंदाय मंदायं पइजमाणा एइजमाणा पलंबमाणा पलंबमाणा पझंझमाणा पक्षमाणा ओरालेणं ॥२२॥ मणुण्णेणं मणहरेणं कण्णमणनिाइकरेणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा सिरीए अईव २ उबसोभेमाणा २
चिइंति । तीसे णं पजमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं बहवे ह्यसंघाडा गयसंघाडा णरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा वसहसंघाडा सबरयणामया जाव पडिरूवा, एवं पंतीओवि विहीओवि . मिहुणगाइवि का तीसे णं पउमवरवेश्याए तत्थ तत्थ देसे तहिं २ बहुईओ पउमलयाओ नागळयाओ असोगलयाजो चंपगलयाओ वणलयाओ बासंतीलयाओ अइमुत्तलयाओ कुंदलयाओ सामलयामो णिचं कुसुमियाओ णिचं || मउलियाओ णिचं लवइयाओ णिचं थवइयाओ णिचं गुलइयाओ णिचं गुच्छि आओ णिचं जमलियाओ णिचं जुअ-MS लियाओ णिचं विणमियाओ णिच्चं पणमियाओ णिचं सुविभत्तपडि (पिंड) मंजरिवर्डिसगधरीओ णिचं कुसुमियम-3॥२२॥ उलियलवायथवइयगुलइयगुच्छियजमलिअजुअलियविणमियपणमियसुविभत्तपडि (पिंड) मंजरीवडिंसगधरीओ सबर-191 यणामईओ अच्छा जाव पडिरूवा, तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहवे अक्खयसोत्थिया पण्णता
99280000000000000000000
D
mjimmitrinymy
~55