________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----------------------
-------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
४
स्थिताया जगत्या याबदुपरितन तल चतुर्योजनविस्तारात्मकं तस्मालवणविशि देशोनयोजनद्वये त्यक्ते अदि बाबान। जगतीपरिरयस्तावानस्या अपीति, सर्वरसमयी-सामस्त्येन रलखचिता, 'अच्छा सण्डा' इत्यादिविशेषणकदम्बकं पाठ-18 सोऽर्थतब माग्वत् ॥ अथावा अत्तिदेशगर्भवर्णकसूत्रमाह- . श तस्याः पनवरषेधिकाया 'भय'मिति वक्ष्यमाणतया प्रत्यक्षः स चोच्यमानो न्यूनाधिकोऽपि स्यादिति एतद्रूपः-एतदेव रूप-स्वरूपं यस्य स तथा 'वर्णावासों' वर्ण:-लाघा यथावस्थितस्वरूपकीर्तन तस्यावासो-निषासो अन्धपद्धतिरूपो वर्ण-18 कनिवेश इत्यर्थः, अथवा वर्णव्यासो-वर्णकमन्थविस्तरः प्रज्ञप्तः, तद्यथेत्युपदर्शने, 'वरामय'त्यादि, 'परामया नेमा
इत्यादिक 'ए' मिति अनेन प्रकारेण यथा जीवाभिगमे पनवरयेदिकावर्षकविस्तर उक्तः (जीवा.३ प्र.स.१२. ११) 18था बोध्य इति शेषः, सच किवस्पर्वन्त इत्याह-'जाब भट्ठों' इति, यावदर्थः पमबरवेदिकाशम्यस्यार्थनिर्वचन, सतोऽपि || किषत्पर्यन्त इत्याह-जाप धुषा णिचा सासया' इति, पुनस्ततोऽपि कियत्पर्यम्त इत्याह-जाव णिचा इति,सच समन-1
पाठोऽयं-'बरामया गेमा रिटामया पइहाणा वेरुलियामया खंभा सुषण्णमया फलगा लोहियक्षमईमो सूईयो बहराबाई संधी णाणामणिमया कलेवय पाणामणिमया कलेवरसंघाडा जाणामणिमया रूया णाणामणिमया रूपसघाडा अंकामया पक्ता पक्लबाहाओ प जोइरसामया सावंसकबेल्लुया य रवयामईओ पट्टियागो जावरूवमईयो ओहाडणीओ बह-18 रामईमो सवरि छपीओ सबसेए रययामए छापणे, साणं पउमवरइया एगमेगेणं हेमजालेणं एगमेगेणं कणगव-1॥
अनुक्रम
anthan
~54~