________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्यू-18| उपि बहुमज्जादेसभाए एत्य णं महई एगा पउमवरवेझ्या पण्णत्ता, अवजोपणं उल उच्चत्तेर्ण पंच धणुसयाई विक्खंभेणं जगईस- विक्षस्कारे द्वीपशा- मिया परिक्खेवण सबरवणामई अच्छा जाच पडिरूवा । तीसे णं पउमवरखेड्याए अयमेयारूवे पण्णावासे पण्णत्ते, वंजहा-पइरा- वेदिकावन्तिचन्द्री
नं .४ मया णेमा एवं जहा जीवाभिगमे जाव अहो जाव धुवा णियया सासया जाव णिचा।। (सूत्र ४) या वृत्तिः
'से ण मिति, सोऽनन्तरोदितायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपः, णमिति पूर्ववत् , 'एकया' एकसंख्यया ॥२०॥ अद्वितीयया (वा) 'वज्रमय्या' बजरतात्मिकया 'जगत्या' जम्बूद्वीपमाकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगर-2
प्राकारकल्पया सर्वतो दिक्षु समन्ताद्विदिक्षु सम्परिक्षिप्त:-सम्यग्वेष्टितः, प्राकृतत्वाद्दीर्घत्वं वजशब्दस्य, सा जगती अष्ट योजनान्यूोच्चत्वेन, वस्तुनो ह्यनेकधोच्चत्वं ऊर्द्धस्थितस्यैकं अपरं तिर्यस्थितस्य अन्यद् गुणोन्नतिरूपं, तत्रेतरापोहेनोईस्थितस्य यदुश्चत्वं तदूर्वोच्चत्वमित्यागमे रूढमिति, अत्रानुस्वारः प्राकृतत्वात् , मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा मध्ये सजिता त्रिभागोनत्वात् उपरि तनुका मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति-गोपुच्छन्त्येव संस्थानं तेन संस्थिता, जीकृतगोपुच्छाकारेति भावः, सर्वात्मना-सामस्त्येन वज्रमयी-वज्ररत्नामिका, दीर्घत्वं च प्राकृतशैलीपभवं, 'अच्छा' आकाश- IN॥२०॥ स्फटिकवदतिस्वच्छा 'सहा' श्लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णदलनिष्पन्नपटवत् , 'लहा' मसूणा पुंटितपट-II वत्, 'घट्टा' वृष्टा इव घृष्टा खरशाणया पाषाणप्रतिमावत् , तथा मृष्टा इव मृष्टा सुकुमारशाणया पाषाणप्रतिमावत्,
Recsesese
M
seoe
आकार-जगति आदेः वर्णनं
~51~