________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम [२]
यते, लब्धं योजनानि ३१६२२७, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः १५२५५४, उपरि शेषांशाः ४८४४७१,
एते च योजनस्थानीया इति क्रोशानयनार्थ चतुर्भिगुणिताः जाताः १९३७८८४, छेदराशिना भागे सम्ध कोशाः ३, SIशेष ४०५२२, धनुरानयनाथ द्विसहवगुणं, जातं ८१०४४०००, छेदराशिना भागे लब्धानि धपि १२८, शेष | 131८९४४८, पण्णवत्यङ्गुलमानत्वानुषोऽङ्गलानयनार्थ षण्णवतिगुणं, जातं ८६२९२५८, छेदेन भागे लब्ध अङ्गुलामि
१३, शेषं ४.७३४६, अत्र 'व्याख्यातो विशेषप्रतिपत्ति'रिति म्यायात् यवादिकमप्यानीयते, तथाहि-ते बङ्गुलाशा
अष्टभिर्यवैरङ्गसमिति अभिर्गुण्यन्ते, जाताः ३२५८७६८ छेदः स एव लब्धाः ययाः ५, ततोऽप्यष्टगुणमे यूकापादयः स्पुः, तत्र चूका १, पतत्सर्वमप्योकुलस्य किश्चिद्विशेषाधिकत्वकथनेन सूत्रकारेणापि सामान्यतः संगृहीतमिति | बोभ, गणितपदं तत्करणं च सोदाहरणमने भावयिष्यत इति । अथाकारभावप्रत्यवतारविषयक प्रश्न निर्षक्तुमाह
से एगाए बरामईए जगईए सबओ समंता संपरिक्खित्ते, सा गं जगई अट्ट जोयणाई उड्डू उच्चत्तेणं मूले बारस जोअणाई विसंभेणं मझे अह जोयणाई विसंमेणं उरि चत्वारि जोषणाई विक्संभेणं मूले विरिछना मल्झे संक्खिता सवरि तणुया गोपुच्छसंठाणसंठिया सन्नवदामई अच्छा सहा लण्हा घड्ढा मट्ठा जीरया णिम्मला णिपंका णिककटच्छाया सप्पभा समिरीया सोवा पासादीया परिसणिमा अभिरुवा पहिरूवा, सा णं जगई एगेणं महंचगवक्सकरएणं सव्वओ समता संपरिक्खित्ता, से णं गवक्खकडए अबूजोअणं गं उबत्तेणं पंच धणुसयाई विक्खंभेयं सवरवणामए अच्छे जाव पडिलवे, तीसे पं जगईए
I
जम्बूद्वीपस्य स्थानादिः, आकार-जगति आदेः वर्णनं
~50~