________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम [२३]
श्रीजम्बू- म, जम्बूद्वीपजगतीविष्कम्भेन सहव लक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन सवणसमुद्रलक्षवयं, पषमन्येष्वपि १ वक्षस्कारे द्वीपशा- द्वीपसमुद्रेषु, अन्यथा समुद्रमानाजगतीमानस्य पृथग्भणने मनुष्यक्षेत्रपरिधिरतिरिकः स्यात्, सहि पश्चचत्वारिष-18 जाम्बूद्वीन्तिचन्द्री-1 या चिः
क्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, अयमेवाशयः श्रीमभयदेवमूरिभिः चतुर्थाङ्गवृत्ती पश्चपञ्चाशत्तमे समयावे पादुष्कृतो-18 पापामा:
||सीति, तथा श्रीणि योजनशतसहस्राणि पोडश सहस्राणि दे योजनशते सप्तर्षिशे-सप्तविंशत्यधिके त्रयः क्रोशा अष्टा-18 ॥१९॥ शिं-अष्टाविंशत्यधिकं धनुःशतं त्रयोदशाङ्गुलानि अाङ्गुलञ्च किञ्चिद्विशेषाधिकमित्येतावाम् परिक्षेपेण-परिचिना !
|| मज्ञप्तः । अत्र सप्तविंशमष्टाविंशमित्यादिकाः शब्दाः 'अधिकं तसंख्यमस्मिन् शतसहने शतिशदशान्ताथा " इति । सूत्रेण अप्रत्यये (श्रीसिद्ध०७-१-१५४ ) सप्तविंशत्यधिकमष्टाविंशत्यधिकमित्यर्थः परिध्यानयनोपायस्त्वयं चूर्णिका-18
रोक:-"विक्वंभवग्गदहगुणकरणी वट्टरस परिरो होइ। विखंभपायगुणिओ परिरओ तस्स गणियपयं ॥१॥"अत्र 5|| व्याख्या-जम्बूद्वीपस्य विष्कम्भो-प्यासः, स्थापना यथा १०००००, सद्वर्गः क्रियते तद्गुणो वर्ग' इति वचनालक्ष लोण || | गुण्यते, जातं १००००००००००, स च दशगुणः क्रियते, शून्यानि ११, तदनु 'करणी'ति वर्गमूलमानीयते, सथाहि'विषमात्पदतस्त्यक्त्वा वर्ग स्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पक्याम् ॥ १॥ तद्वर्ग संशो- ॥१९ ॥ ध्य द्विगुणीकुर्वीत पूर्ववल्लब्धम् । उत्सार्य ततो विभजेच्छे द्विगुणीकृतं दलयेत् ॥२॥" इत्यनेन करणेनानीते वर्ग-1 मूले जातोऽधस्तनच्छेदराशिः ६३२४४७, अत्र सप्तकरूपोऽन्त्योऽको न द्विगुणीकृत इति तर्ज शेष सर्वमप्यक्रि
जम्बूद्वीपस्य स्थानादिः
~49~