________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२,३]
202839092000
दीप अनुक्रम [२३]
श्रीजम्ब- स्व-संसारस्य भयस्य वा-भीतेरन्तहेतुत्वात् भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! भयान्त ! वा प्राग्वर्णिता-१ वक्षस्कारे द्वीपशा- न्वर्थको जम्बूद्वीपो नाम द्वीपो वर्चत इति शेषः, अनेन जम्बूद्वीपस्य स्थान पृष्ट १, तथा भदन्त! किंप्रमाणो महा- मा न्तिचन्द्री
K स्थानादिः नालयः-आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा, कियत्प्रमाणमस्य महत्त्वमित्यर्थः, एतेन प्रमाण पृष्टं २, अथ भदन्त | या वृत्तिः
किं संस्थानं यस्य स तथा, एतेन संस्थान पृष्टं ३, तथा भदन्त ! आकारभावः-स्वरूपविशेषः कस्याकारभावस्य प्रत्य-1
वतारो यस्य स किमाकारभावप्रत्यवतारः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, यद्वा आकारश्च-स्वरूप भावाश्च-ज18|गतीवर्षवर्षधराधास्तद्गतपदार्था आकारभावास्तेषां प्रत्यवतार:-अवतरणं आविर्भाव इतियावत् आकारभावप्रत्यवतारः18
काकीदृग् आकारभावप्रत्यवतारो यस्मिन् स तथा, अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः ४, इति इन्द्रभूतिना| प्रश्नचतुष्टये कृते प्रतिवचःश्रवणसोत्साहताकरणार्थ जगत्पसिद्धगोत्राभिधानेन तमामन्त्र्य निर्वचनचतुष्टयीं भगवानाह-13 गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हे गौतम! 'अयं यत्र वयं वसामा, अनेन समयक्षेत्रबहिर्वर्तिनामसोयानां || जम्बूद्वीपानां व्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः, कथम्भूत इत्याह-'सर्वद्वीपानां' धातकीखण्डादीनां 'सर्वसमुद्राणां' लवणोदादीनां सर्वात्मना-सामस्त्येन अभ्यन्तरः सकलतिर्यग्लोकमध्यवत्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कम
॥१८॥ त्ययः, अभ्यन्तरमात्र धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादानमिति, अनेन जम्बूद्वीपस्थाव-|| | स्थानमुक्तं १, तथा सर्वेभ्योऽपि-शेषद्वीपसमुद्रेभ्यः क्षुल्लको-लघुः, तथाहि-सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च
Jaesettesesecretsee
0 000000raep
जम्बूद्वीपस्य स्थानादिः
~47