________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[२,३]
दीप अनुक्रम [२,३]
श्रीजम्य- यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिशेव दिग्भागे श्रमणो भगवान महावीरो वर्चते 'तेणेवेति तस्मिन्नेव दिग्भागे पागच्छति, गौतमवर्णन द्वीपशा-18 इह वर्तमानकालनिर्देशस्तरकालापेक्षया उपागमनक्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतयानिति द्रष्टव्य, उपागम्य
च श्रमणं भगवन्तं महावीरं कर्मताऽऽपन्नं विकृत्व:-चीन वारान् 'आदक्षिणप्रदक्षिणं करोति' आदक्षिणाद्-दक्षिण-18 या वृत्तिः
तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणस्तं करोति, कृत्वा बन्दते-वाचा स्तौति नमस्पति-18 ॥१७॥ कायेन मणमति, वन्दित्वा नमस्थित्वा च नैवात्यासन्न:-अतिनिकटोऽवग्रहपरिहारात् , अथवा नात्यासने खाये वर्चमान 8
इति गम्यं, तथा नैवातिदूरे-अतिविप्रकृष्टेऽनौचित्यपरिहारात् , अथवा नातिदूरे स्थाने वर्तत इति गम्यं, 'शुश्रूषन् | भगवद्वचनानि श्रोतुमिच्छन् अभि-भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः विनयेन प्रकृष्टः-प्रधानो ललाटतटघटिलत्वे-181 8 नाञ्जलिः-संयुतहस्तमुद्राविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, आहिताइयादेराकृतिगणतया कृतशब्दस्य परनि-18
पातः, 'पर्युपासीना' सेवमानः, अनेन विशेषणकदम्बकेन च अवणविधिदर्शितः, यदाह-"निंदाविगहापरिवजिपहिं | गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुर्व उवउत्तेहिं सुणेयचं ॥१॥” एवं' वक्ष्यमाणप्रकारेणावादीत्-जम्बूद्वीपवक्तव्य-18 ताविषयं प्रश्नमुक्तवान् , जम्बूद्वीपप्रज्ञप्तिमातृकारूपचतुःप्रश्री हृदयाभिसंहितां भगवत्पुरतो वाग्योगेन प्रकटीचकारे-12॥१७॥ त्याशयः । ननु गौतमोऽपि चतुर्दशपूर्वधारी सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः सूत्र
परिवर्जित निद्राविक तिः कृतप्राबलिपुटैः । मक्किबहुमानपूर्ववपयुकै श्रोतव्यम् ॥ १॥
tee
इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं
~45