________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
seeeeesea
प्रत सूत्रांक [२,३]
दीप
जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः, कथमेनां जम्बूद्वीपवक्तव्यतां सर्वज्ञो भगवान् प्रज्ञापयिष्यतीति, तथा उत्पन्ना-पागभूता सती भूता श्रद्धा यस्यासौ, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते !, ॥ प्रवृत्तबद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात् , न ह्यनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, हेतुत्वम-11
दर्शनं च उचितभेव, वाक्यालकारत्वात्तस्य, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम् ।" || इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक् ॥ || तथा 'उप्पण्णसंसये उप्पण्णकोउहले' इति प्राग्वत् , तथा 'संजायसहे'इत्यादिपदपदं प्राग्वत्, नवरमिह संशब्दः प्रकपादिवचनो वेदितव्यः, अन्ये त्वाः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षप्रतिपादनाय हैं स्तुतिमुखेन ग्रन्थकृतोताः, न चैवं पुनरुक्तदोषः, यदाह-"वका हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्प-| दमसकृद् जूते तत्पुनरुक्तं न दोषाय ॥१॥"इति, उत्थानमुत्था-ऊर्ध्व वर्णनं तया उत्तिष्ठति-उदो भवति, ऊद्देति पाठा-18 न्तरम् , इह 'उढेई'त्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठत इति ततस्तद्व्यवच्छेदार्थमुक्तमुत्थयेति, उपाग-18 च्छतीत्युत्तरक्रियापेक्षया उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायेति क्त्वाप्रत्ययेन निर्दिशति, यद्यपि द्वयोः क्रिययोः | पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल आक्षेपलभ्य एव तथापि भुञ्जानो प्रजति इत्यादौ द्वयोः क्रिययोयौंगपद्यदर्शनादानन्तर्यसूचनार्थमित्थमुपन्यासः, उत्थानक्रियासध्यपेक्षत्वादुपागमनक्रियाया इति, तथा प्राकृतशैलीवशादव्ययत्वाद्वा 'येने ति |
अनुक्रम [२,३]
secreatesea
इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं
~44