________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम [२]
& विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्तेन विहरतीति योगः, तत्र
दूर-विप्रकृष्ट सामन्त-संनिकृष्टं तत्प्रतिषेधाद् अदूरसामन्तं तत्र, नातिदूरे नातिनिकटे इत्यर्थः, किंविधः सन् तत्र विहन्तिचन्द्री- रतीति ?-ऊर्ध्व जानुनी यस्य स तथा, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कटुकासन इत्यर्थः, अधःया वृतिः
शिरा-नोखं तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरित्यर्थः, ध्यानं धर्म शुक्ल वा तदेव कोष्ठः-कुशूलो ॥१६॥ ध्यानकोष्ठस्तमुपागतः, यथा हि कोष्ठके धान्यं निक्षिप्तमविप्रस्तं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्त:-IN
करणवृत्तिरित्यर्थः, संयमेन-पश्चाश्रवनिरोधादिलक्षणेन तपसा-अनशनादिना चशब्दोऽत्र समुच्चयार्थों लुप्तो द्रष्टव्यः, MS | संयमतपसोर्ग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थ, प्राधान्य च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराण- IST
कर्मनिर्जराहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति, आत्मानं
| 'भावयन्' वासयन् 'विहरती'ति तिष्ठतीत्यर्थः, ततो ध्यानकोष्ठोपगततया विहरणादनन्तरं, 'ण'मिति वाक्यालङ्कारे, 11'से' इति प्रस्तुतपरामर्शार्थः, अनेन गतार्थत्वे यत्पुनर्भगवान् गौतम इत्युपादानं तत्पुनः पुनरुपात पापापनोदकं भग-118
वतो गौतमस्य नामेति सुगृहीतनामधेयत्वमाह, 'जायसहे' इत्यादि, जातश्रद्धादिविशेषणः सन्नुत्तिष्ठतीति योगः, तत्र जाता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्य स तथा, तथा जातः संशयो यस्य स तथा, संशयो नामा|| नवधारितार्थ ज्ञानं, स चैव-तीर्थान्तरीयैर्जम्बूद्वीपवक्तव्यताऽन्यथाऽम्यथोपदिश्यते ततः किं तत्वमिति संशयः, तथा
acc.
Beceaeses
Sanelemsin
इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं
~43~