________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [२,३]
दीप अनुक्रम [२,३]
श्रीजम्यू-18|| पर्यासनोपविष्टस्य जानुनोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य जानुनश्चान्तरं वामस्कन्धखरगौतमवर्णन
18 दक्षिणजानुनश्चान्तरमिति, यावच्छन्दादिदमवसेयं-बजरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे ओरान्तिचन्द्रीया वृत्तिः
ले घोरे पोरगुणे पोरतबस्सी पोरबंभचेरवासी उच्छुढसरीरे संखित्तविउलतेउलेसे चउदसपुषी चउणाणोवगए सब-||
क्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उहुंजाणू अहोसिरे शाणकोट्टोवगए संजमेणं तवसा अप्पाणं है •॥१५॥ भावमाणे विहरइ।तए ण से भगवं गोअमे जायसहे जायसंसए जायकोऊहले उप्पण्णसहे ३ संजायसहे। समुप्पण्णसहे ॥४॥
8३ उहाए उहेइ २ चा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं
पयाहिण करेइ २त्ता वंदह नमसइ वंदित्ता नमसित्ता पच्चासन्ने नाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंज|लिउडे पज्जुवासमाणे एवं बयासी' अत्र व्याख्या-अनन्तरोक्तविशेषणो हीनसंहननोऽपि स्यादत आह-'वज'चि, वज्र
भनाराचसंहननः, तत्र नाराचम्-उभयतो मर्कटबन्धः ऋषभः-तदुपरि वेष्टनपट्टः कीलिंका-अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, अयं च निन्द्यवर्णोऽपि स्यादत आह-कणग'त्ति कनकस्य-सुवर्णस्य पुलकोलवस्तस्य यो निकष:-कपपट्टके रेखारूपः तद्वत, तथा 'पम्ह'त्ति अवयवे समुदायोपचारात् पद्मशब्देन परकेसरा||ण्युच्यन्ते तदद गौर इति, अयं च विशिष्टचरणरहितोऽपि स्यादत आह-उग्रम्-अप्रधृष्यं तपा-अनशनादि यख स | तथा, यदन्येन चिन्तितुमपि न शक्यते तद्विधेन तपसा युक्त इत्यर्थः, तथा दीर्घ-जाज्वल्यमानदहन इव कर्मकनग
हर
इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं
~41