________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम [२,३]
गोवमा ! अयण जंबुद्दीवे २ सवदीवसमुदाणं सत्रमंतराए १ सन्नखुड्डाए २ वट्टे तेल्लापूयसठाणसंठिए बट्टे रहचवालसंठाणसंठिए - बट्टे पुक्खरकण्णियासंठाणसंठिए बढे पडिपुण्णचंदसंठाणसंठिए ४ एग जोयणसयसहस्सं आयामविक्खमेणं तिणि जोयणसयसइस्साई सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिणि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिवं परिक्सेवेणं पण्णत्ते ॥ (सू०३)
तेणं कालेणं'ति तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समये-पर्षत्प्रतिगमनावसरे श्राम्यति-तपस्थति नानाविधमिति श्रमणस्तस्य भगः-समग्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तस्य 'शूर वीर विक्रान्ती' वीरयति || कपायान प्रति विकामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः-प्रथमः अन्तेवासी-शिष्यः, अनेन पदर-18॥ येन तस्य सकलसहाधिपतित्वमाह, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'णामन्ति विभक्तिपरिणामेन नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-नास्यागारं-गृहं विद्यत इत्यनगारः, अयं च विगीतगोत्रोऽपि स्यादत आह-गौतमो गोत्रेण, गोतमाह्वयगोत्रजात इत्यर्थः, अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादिति 'सप्तोत्सेधः' सप्तहस्तप्रमाणकायोच्छायः, मयूरव्यंसकादित्वात् मध्यपदलोपः सहस्रार्जुनशब्दवत्, अयं च |8|
लक्षणहीनोऽपि स्यादिति 'समचतुरस्रा' समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽनय:-चतुर्दिग्विभागो18पलक्षिताः शरीरावयवा यस्य स तथा, अन्ये वाहुः-समा अन्यूनाधिकाश्चतस्रोऽप्यश्रयो यस्खेति पूर्ववत्, अनयश्च
10s00080920080999
श्रमण, भगवन, महावीर, अनगार आदि शब्दस्य अर्था:
~40