________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
श्रीजम्बूद्वीपशा- न्तिचन्द्री- या वृत्ति
॥१४॥
Receiceseseseeeeeeeececeet
% यथा च श्रमणादिपरिवारेण परिवृतः समवसृतः यथा च समवसरणवर्णकं तचौपपातिकमन्धादवसेयं (ज. सू०१०/ प्रस्तावना
यावत् २६)। पर्षनिर्गता-मिथिलाया नगर्या वास्तव्यो जनः समस्तोऽपि भगवन्तमागतं श्रुत्वा विवन्दिपया स्वस्मात् ॥ स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तए णं मिहिलाए णयरीए सिंघाडगे'त्यादिक 'जाव पंजलिउडा पजुवासंती'ति पर्यन्तमीपपातिकगतमवगन्तव्यं (उ० सू०२७)। तस्याः पर्षदः पुरतो निःशेषजनभाषापरिणामिन्याऽर्द्धमागधभाषया । धर्मः कथितः, स चैवं-"अस्थि लोए अस्थि अलोए अत्थि जीवा अत्थि अजीवा" इत्यादि, तथा-"जह जीवा बझंती | मुचंती जय संकिलिस्संति । जह दुक्खाण अंतं करेंति केई अपडिबद्धा ॥१॥ अट्टदुहट्टियचित्ता जह जीवा दुक्स-IM सागरमुषिति । जह वेरग्गमुधगया कम्मसमुग्गं विहाडेंति ॥२॥ जह रागेण कढाणं कम्माणं पापओ फलविवागो । ||जह य परिहीणकम्मा सिद्धा सिद्धालयमुर्विति ॥३॥ तहा आइक्वति"त्ति (उ० सू०३४)। पर्षत् प्रतिगता
स्वस्थानं गता, प्रतिगमनसूवमपि 'तए णं सा महइमहल्लिया परिसा' इत्यादि तामेव दिसं पडिगया' इति पर्यन्तं तत |एवोपाकादवगन्तव्यमिति ( उ० सू०३५-३६-३७) । अथ पर्षत्प्रतिगमनानन्तरं यज्जातं तदाह
तेणं कालेणं तेण समएणं समणस्स भगवओ महावीरस्स जेडे अंतेवासी इंदभूई णाम अणगारे गोअमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणे जाव [ तिखुत्तो आयाहिणं पयाहिण करेइ बंदइ णमंसइ बंदिता णमंसित्ता ] एवं व्यासी (सू०२) कहि ण भंते | अंबु
M ॥१४॥ दीवे ! फेमहालए णं भवे ! जंबुद्दीवे ! २ किंसंठिए थे भंते ! जंबुद्दीवे ३ किमायारभावपडोयारे ण भंते ! जंबुद्दीचे ४ पण्णत्ते,
~39~