________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
(१)
पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधुच् वृद्धा चितिवचनात् , स्तिमिता-स्खचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृडा-धनधाम्यादिविभूतियुक्ता, ततः पदत्रयस्य कर्मधारयः, 'वण्णओ'ति ऋद्धसिमितसमजा इत्यादि जीप-II पातिकोपाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः, (उ० सू०१) अत्रालिखनं तु ग्रन्थगौरवमयादिति । तस्याः गमिति || | पूर्ववत् , मिथिलाया नगर्या बहिस्तात् उत्तरपौरस्त्वे-उत्तरापूर्वान्तरालरूपे दिग्भाग ईशानकोण इत्यर्थः, अत्र एकारो 18 मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा-'कयरे आगच्छइ दित्तरूवें' (उत्त०१२-६) इत्यादौ, 'अब' अस्मिनु||त्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत् , चिते:-लेप्यादिचयनस्य भावः कर्म या चैत्य, तच संज्ञाशब्द|| त्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यदेवताया गृहं तदप्युपचाराचैत्यमुच्यते, तच्चेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामहतामायतनं, तस्य च चिरातीतमित्यादिवर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽयसेवा, (उ० सू०२) तस्यां मिथिलायां नगर्या जितशत्रुर्नाम राजा, तस्य सकलखीगुणधारिणी धारिणी नामा देवी, कृताभिपेका पट्टराज्ञी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'वण्णओ'त्ति अत्र राज्ञो 'महयाहिमवन्तमहन्ते'त्यादिको राश्याश्च 'सुकुमालपाणिपाये'त्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः (उ० सू०६-७) अथात्र यज्जातं तदाह-18 'तेणं कालेणं तेणं समएणं'ति पूर्ववत् , स्वामीति समर्थविशेषणं विशेष्यमाक्षिपति तेनात्र श्रीमम्महावीरः समक्सत इत्यर्थः, आत्यन्तिक स्वामित्वं तस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृख्या समन्वितो
अनुक्रम [१]
~38~