________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ---------------------
------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रस्तावना..
प्रत सूत्रांक
श्रीजम्यू-18 भज श्रीजिनाज्ञा सबहुमानं, ततस्तवापि युक्तियुक्तं सर्वेषामर्हन्निक्षेपाणां नमस्कार्यत्वमित्यर्स प्रसङ्गेन, अब प्रकृतं प्रस्तु- द्वीपशान्तिचन्द्री-18
18 मः, उक्तः सूत्रस्पर्शिकनिर्युक्त्यनुगमः, तदेवं मङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनिषुसवनुगमSHAHIR नया उपदर्शिताः, एवं प्रतिसूर्य स्खयमनुसरणीयं । अथ यस्यां नगर्या यस्मिन्नुघाने यथा भगवान् गौतमस्वामी भग-
18वतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपोद्घातमुपदिदर्शविकुरिदमाह- ते
ति, अख व्याख्या-ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्थायमर्थों-बदा भगवान् विहरति स्म तस्मिन्निति 'काले' वर्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापि णमिति वाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीया आपत्वात् , 8 बदाहुः श्रीहेमसूरिपादाः, स्वप्राकृतलक्षणे-"आ तृतीयापि दृश्यते-तेणं कालेणं तेणं समएण, तस्मिन् काले तस्मिन् । समये इत्यर्थः, (सि०८-३-१३७)” 'तेणं समएणं'ति समयोऽवसरवाची, तथाच लोके वक्तारो-नाद्याप्येतस्य समयो। वर्त्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतां जम्बूद्वीपवक्तव्यतामचक्थत् वस्मिन् समये मिथिला नाम नगरी अभवत् , नन्विदानीमपि सा नगरी वते ततः कथमुक्तमभवदिति', उच्यते, वक्ष्यमा[णवर्णकमन्थोकविभूतिसमेता तदैवाभवत्, नतु विवक्षितप्रकरणकर्तुः प्रकरणविधानकाले, एतदपि कथमवसेयमिति
चेत् , उच्यते, अयं चावसर्पिणीकालः, अस्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवे18 दिनामतोऽभवदित्युच्यमानं न विरोधमाक्, सम्पति अस्या नगर्या वर्णकमाह-रिथिमियसमिद्ध'त्ति ऋया-भवनः
अनुक्रम [१]
Sanileon
~37