________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
यथा-"संविनिष्ठय सर्वापि, विषयाणां व्यवस्थितिः । संवेदनश्च नामादिविकलं नानुभूयते ॥१॥ तथाहि-पटोऽयमिति
नामैतत् , पृथुबुभादि चाकृतिः। मृद्रव्यं भवनं भाषो, घटे दृष्ट चतुष्टयम् ॥२॥ तत्रापि नाम नाकारमाकारो नाम नो विना। IS ती विना नाम नान्योऽन्यमुत्तरावपि संस्थिती॥ ३॥ मयूराण्डरसे यद्ववर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमु-11 |म्मिश्रास्तद्वनामादयो घटे ॥४॥” इति, तदेवं सर्व वस्तु नामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावान्त-11 श्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति । अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति-भवतु नाम ||
वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नानो नमस्कार्यत्वं, स्थापनायास्तु भावविप्रकृष्टत्वेन तत्कथमिति चेत्, 1 उच्यते, तस्या अपि जिनयुक्त्पादकत्वादिभिर्हेतुभिः सुतरां भावासन्नत्वान्नमस्कार्यत्वमुपपक्षमिति मा मुग्ध मुधाऽनन्त-18
तीर्थकृदनुज्ञातस्थापनाऽपलापपापपलितां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनां जगदतिशा-॥६॥ यिनीमर्जुनसन्तर्जनी धनुर्वेदसिद्धिं, तथा च प्रतिक्रमणादी बन्दनकप्रदाने रजोहरणादिक गुरुचरणतया व्यपदिशसि || || स्थापनानिक्षेपं चापलपसि अहो वदव्याघातस्तव, अपिच-चित्रापितनिजजनकवदनमुपानयां प्रहरते नराय कुप्यसि || |चित्रन्यस्तकुम्भस्तनीं निध्यायन हप्यसि मिथ्यावादं कुर्वस्तथापि न तृप्यसि, किमपराद्धं तष पुरुषधुरन्धरस्थापनया
तथा वदामि सुहावन-भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम स्कुर्वतः द्रव्यनृपं च भावी राजेतिया उपचरतश्च तवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिभिमान
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपाः, नया:
~36