________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
-------- मूलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
निक्षेप
प्रत
सूत्रांक
श्रीजम्बू- द्वीपशा- न्तिचन्द्री- या वृत्तिः ॥१२॥
शहेतोरयोगात् , तथाहि-मुद्रादिना विनाशकाले किं घटादिरेव क्रियते आहोश्वित्कपालादय उत तुच्छरूपोऊभाव। इति त्रयी गतिः, तत्र न तावद् घटादिस्तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः, नापि कपालादयस्तत्करणे | घटादेस्तदवस्थत्वप्रसङ्गात् , न ह्यन्यकरणे अन्यस्य निवृत्तियुक्तिमती, एकनिवृत्ती शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात् , नापि तुच्छरूपोऽभावः, खरशृङ्गास्येव नीरूपस्य तस्य कर्तुमशक्यत्वात् , करणे वा घटादेस्तदवस्थताप्रसङ्गाद्॥ अन्यकरणेऽन्यनिवृत्त्यसम्भवादिति विनाशे मुद्गरादिकं सहकारिकारणमेव न तु तजनक, घटादिस्तु क्षणिकत्वेन नि:तुकः स्वयमेव निवर्तते, तस्माजन्मविनाशयोर्न किश्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाच न किश्चित्कस्यचित्कारणं, तथा च सति न किश्चिद्रव्यं, किन्तु पूर्वापरीभूताः परापरक्षणरूपाः पर्याया एव सन्तीति । अत्र नामादिनयाधिकारे | बहु वक्तव्यं तत्तु विशेषावश्यकादवसेयमिति, एवमसम्पूणार्थनाहित्वाद् गजगात्रभिन्न देशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवद्विवदमाने नयवृन्दे मिथ्यादृष्टित्वमुद्भाव्य तत्तिरस्करणाय सर्वनयसमूहात्मकस्याद्वादसुधारसास्वादरसिकतामनुभवतामयमुगारः, तथाहि-लोके यत्किमपि घटपटादिकं वस्त्वस्ति तत् सर्वमन्योऽन्यसापेक्षनामादिचतु-| टयात्मकं, न पुनः केवलनाममयं वा केवलाकाररूपं वा केवलद्रव्यताश्लिष्टं वा केवलभावात्मकं वा, यतः एकस्मिन्नपि शचीपत्यादौ इन्द्र इति नाम तदाकारस्तु स्थापना उत्तरावस्थाकारणत्वं तु द्रव्यत्वं दिव्यरूपसम्पत्तिकुलिशधारणपरमैश्वर्यादिसम्पन्नत्वं तु भाव इति नामादिचतुष्टयमपि प्रतीयते, एतदर्थसंवादका उत्तराध्ययनवृहद्वृत्त्युक्ताः श्लोका अपि
esesearesentseseses
अनुक्रम
॥१२॥
O
mmitrary
'नमो' एवं 'अरहंत' शब्दस्य नामादि निक्षेपाः, नया:
~35