________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ---------------------
------- मूलं [३९-४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[३९-४०]
दीप अनुक्रम [५२-५३]
श्रीजम्बू-याश्छायाः शरीरसम्बन्धिन्यस्ताभिर्वर्जनीयः, अयमर्थ:-आस्तां तेषामस्पृश्यानां शरीरस्पर्शः तच्छरीरच्छायास्पोऽपि वक्षस्कारे द्वीपशा- | वर्जनीयः, क्वचिदर्ज इति सूत्रपाठे तु बज्यों वर्जनीय इत्यर्थः, इतिकृत्वा संस्थिति-मर्यादा स्थापयिष्यन्ति, मांसवर्जनन्तिचन्द्री
स्थापयित्वा च भरते वर्षे सुर्खसुखेनाभिरममाणाः २-सुखेन क्रीडन्तो २ विहरिष्यन्ति-प्रवर्तिष्यन्त इति । अथव्यवस्था सया वृत्तिः भरतभूमिस्वरूपं पृच्छति-'तीसे ण'मित्यादि सर्व पूर्ववत् , ननु कृत्रिममण्यादिकरणं तदानीं तम्मनुजानामसम्भवि
१३९ शेषो
वत्सर्पिणीव॥१७६॥ शिल्पोपदेशकाचार्याभावाद्, उच्यते, द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृजातिस्मारकादिपुरुषविशेषद्वारा नम.
या क्षेत्राधिष्ठायकदेवप्रयोगेण वा कालानुभावजनितनैपुण्येन वा तस्य सुसम्भवत्वात् , कधमन्यथाऽत्रैव प्रन्थे प्रस्तुता-TRI रकमाश्रित्य पुष्करसंवतकादिपञ्चमहामेघवृष्टयनन्तरं वृक्षादिभिरौपध्यादिभिश्च भासुरायां सञ्जातायां भरतभूम्यां । तत्कालीनमनुजा बिलेभ्यो निर्गत्य मांसादिभक्षणनियममर्यादां विधास्यन्ति तल्लोपकं च पंक्तर्यहिः करिष्यन्तीत्यर्थाभिधायकं प्रागुकं सूत्रं सङ्गच्छत इति । अथ मनुजस्वरूपमाह-तीसे ण'मित्यादि, सर्व अवसर्पिणीदुष्पमारकमनुजस्वरूपवद् भावनीयं, नवरं न सिद्ध्यन्ति-सकलकर्मक्षयलक्षणां सिद्धिं न प्राप्नुवन्ति, चरणधर्मप्रवृत्त्यभावात् , अत्र भविष्यनिर्देशे प्राप्ते वर्तमाननिर्देशः पूर्वयुक्तितः समाधेयः। इत्युत्सपिण्यां द्वितीयारकः। 'तीसे णं समाए एकवीसाए ॥१७६॥ वास' इत्यादि, तस्यां समायां दुष्पमानाम्यां एकविंशत्या वर्षसहस्रः काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावत्परिवर्द्ध-18 मानः २ अत्रावसरे दुष्पमसुषमानाम्ना समा काल उत्सप्पिणीतृतीयारका प्रतिपत्स्यते हे श्रमणेत्यादि प्राग्वत् , 'सीसे.
JistianAL
Tomjanmitrayog
~364