________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------- मूलं [३९-४० पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३९-४०]
तित्वगरवसे पकवडियंसे दसारवंसे, तीसे ण समाए तेवीसं तित्थगरा एकारस चक्कबट्टी णव बलदेवा णव वासुदेवा समुपजिस्संति, तीसे णं समाए सागरोवमकोडाकोडीए वायालीसाए वाससहस्सेहिं ऊणिआए काले वीइकते अणतेहिं वष्णपजवेहिं जाव अणंतगुणपरिबुद्धीए परिबुद्धेमाणे २ एस्थ ण सुसमसमाणामं समा काले पडिवजिजस्सह समणाउसो!, सा णं समा तिहा विभजिस्सइ, पढमे तिभागे मनिझमे तिभागे पच्छिमे तिभागे, तीसेणं भंते समाए पढमे तिभाए भरहस्स वासस्स केरिसए आयारभावपढोआरे भविस्सइ!, गोमा ! बहुसमरमणिजे जाव भविस्सइ, मणुआणं जा वेव ओसषिणीए पच्छिमे तिभागे वत्तव्यया सा भाणिअव्या, कुलगरवचा उसमसामिवजा, अण्णे पठंति-तीसे गं समाए पढमे तिभाए इमे पण्णरस कुलगरा समुपजिस्तंति तंजहासुमई जाय उसभे, सेसं तं चेव, दंडणीईओ पडिलोमाओ अव्वाओ, तीसे णं समाए पढमे तिभाए रायधम्मे जाय धम्मचरणे अ वोच्छिजिस्सइ, तीसे गं समाए मज्झिमपच्छिमेसु तिभागेसु जाव पढममझिमेसु यत्तव्यया ओसपिणीए सा भाणिअध्वा, सुसमा सहेव सुसमासुसमावि तहेब जाव छन्विहा मणुस्सा अणुसजिस्संति जाव सण्णिचारी (सूत्रं ४०)
'तए णमित्यादि, ततस्ते मनुजा भरतवर्ष यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति, दृष्टा बिलेभ्यो नि.विष्यन्तिनिर्गमिष्यन्ति, निर्दाव्य हृष्टा-आनन्दितास्तुष्टा:-सन्तोषमुपगताः पश्चात् कर्मधारयः अन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ ते किं वदिष्यन्तीत्याह-'जाते णमित्यादि, जातं भो देवानुप्रिया! भरतं वर्ष प्ररूढवृक्षं यावत् सुखोपभोग्यं तस्माद् ये देवानुप्रिया ! अस्माकं-अस्म जातीयानां कश्चिदद्यप्रभृति अशुभ कुणिम-मांसमाहारमाहारयिष्यति स पुरुषोऽनेकाभिश्छायाभिः, इत्थंभावे तृतीया, सह भोजनादिपङ्किनिषण्णानां
दीप
अनुक्रम [५२-५३]
ersease
e
~363