________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक
न्तिचन्द्री
श्रीजम्बूद्वीपशा- या वृत्तिः ॥१७४॥
1
[३८]
येभ्यो लोकोऽनुकूलं वेदयुते, अशुभवर्णादयः प्राकालानुभावजनिता वर्तन्त एवेति, ननु यदि शुभवर्णादीन् जनयतिको तदा तरुपत्रादिषु नीलो वर्णो जम्बुफलादिषु कृष्णः मरिचादिषु कटुको रसः कारवेल्लादिषु तिक्तः चणकादिषु रूक्षः पुष्कलसंवस्पर्शः सवर्णादिष गुरुः क्रकचादिषु खरः इत्यादयोऽशुभवादयः कथं सम्भवेयुरिति ?, उच्यते, अशुभपरिणामा अप्य- क्षीरघृता| तेऽनुकूलवेद्यतया शुभा एव, यधा मरिचादिगतः कटुकरसादिः प्रतिकूलवेद्यतया शुभोऽप्यशुभ एव, यथा कुष्ठादिगतः मृतरसमेवेतवर्णादिरिति, अध तृतीयमेघवक्तव्यतामाह-तंसि'इत्यादि, तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरेणापासू. २८ घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्व प्राग्वत्, अथ स प्रादुर्भूतः किं करिष्यती-18 | त्याह--'तए णमित्यादि, सर्व प्राग्वत्, नवरं यो घृतमेघो भरतभूमेः स्नेहभाव-स्निग्धता जनयिष्यतीति, अब चतुथेमेघवक्तव्यतामाह-'तंसि'इत्यादि, तस्मिंश्च घृतमेघे सप्तरात्रं निपतिते सति अत्र-प्रस्तावेऽमृतमेघो यथार्थनामा महामेघः प्रादुर्भविष्यति यावद्वषिष्यति इति पर्यन्तं पूर्ववत् , यो मेघो भरते वर्षे वृक्षा गुच्छा गुल्मा लता वलयः तृणानि प्रतीतानि पर्वगा-इक्ष्वादयः हरितानि-दुर्वादीनि औषध्यः-शाल्यादयः प्रवाला:-पल्लवाः अङ्कुराः-शाल्यादिबीज-15॥ सूचयः इत्यादीन् तृणवनस्पतिकायिकान्-बादरवनस्पतिकायिकान् जनयिष्यतीति। अथ पश्चममेघस्वरूपवक्तव्यता- ॥१७॥ माह-तंसि च णमित्यादि,व्यकं, परं रसजनको मेघो रसमेघः, यो रसमेघस्तेषाममृतमेघोत्पन्नानां बहूनां वृक्षाद्य-18 रान्तानां वनस्पतीनां तिक्तो निम्बादिगतः कटुको मरिचादिगतः कषायो बिभीतकामलकादिगतः अम्बोऽम्लिकाद्याश्रितः
अनुक्रम [११]
~360