________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------ मूलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३८]
त्याह-विष्कम्भवाहल्येन, अब समाहारद्वन्द्वशादेकवद्भावः, कोऽर्थः-यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पश्च-18 | शतयोजनानि षविंशतिर्योजनानि षट् च कला योजनेकविंशतिभागरूपाः तदतिरिक्तस्थाने तु अनियततया तथाऽस्यापि | विष्कम्भः, बाहल्यं तु यावता जलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमाद्रीकृत्य तापः उपशाम्यते तावजलदलनि|| पन्नमेव ग्राह्यमिति, अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह-'तए णमित्यादि, ततश्च स-पुष्कलसंवर्तकमेघः | क्षिप्रमेव-उन्नमनकाल एव 'पतणतणाइस्सईति अनुकरणवचनमेतत् प्रकर्षण स्तनितं करिष्यति, गर्जिष्यतीत्यर्थः, ॥ तथा च कृत्वा क्षिप्रमेव युगं-रथावयवविशेषः मुसलं-प्रतीतं मुष्टिः-पिण्डिताङ्गुलिकः पाणिः एषां यत्प्रमाणमायाम-18| वाहल्यादिभिस्तेन मात्रा यासां ताभिः, इयता प्रमाणेन दीर्घाभिः-स्थूलाभिरित्यर्थः धाराभिः ओघेन-सामान्येन सर्वत्र निर्विशेषेण मेघो यत्र तं तथाविधं सप्तरात्रं-सप्ताहोरात्रान् वर्ष वर्षिष्यति करिष्यतीत्यर्थः, 'जे णमिति पूर्ववत् भरतस्य वर्षस्य-क्षेत्रस्य भूमिभागं अङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तकवेल्लुकभूतं तप्तसमज्योतिर्भूतं निर्वापयिष्यति स पुष्करसंवतको महामेघः, अथ द्वितीयमेघवकव्यतामाह-तसिं च णमित्यादि, तसिंश्च चशब्दो वाक्यान्तरप्रा-18 रम्भार्थः,पुष्कलसंवर्तके महामेघे सप्तरात्रं यावनिपतिते सति-निर्भरं वृष्टे सति अत्रान्तरे क्षीरमेघो नामतो महामेघः
प्रादुर्भविष्यति, शेष 'भरते त्यादि प्राग्वत्, अथ स प्रादुर्भवन् किं करिष्यतीत्याह-'तए णमित्यादि, अत्र वासिरस्सइत्ति पर्यन्तं प्राग्वत् , यो मेघो भरतस्य भूम्या वर्ण गन्धं रसं स्पर्श च जनयिष्यति, अत्र वर्णादयः शुभा एव ग्राह्या,
अनुक्रम
[५१]
Sasa
Xmjimmitrary
~359