________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ------------------------
------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [३४-३६]
दीप अनुक्रम [४७-४९]
| भगवन् ! समायां चतुष्पदा:-सिंहादयः प्राग्व्याख्यातार्थाः श्वापदाः प्रायो मांसाहारादिविशेषणविशिष्टाः क गमि-II प्यन्ति क उत्पत्स्यन्ते ?, भगवानाह-गौतम! प्रायः नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते, प्रायोग्रहणात् कश्चिदमांसादी || | देवयोनावपि, नवरं चिल्ललगा-नाखरविशेषा इति, अथ तदानीं तत्पक्षिगति प्रश्नयति-'ते णमित्यादि, कण्ठ, नवरं || || ते णमिति क्षीणावशिष्टा ये पक्षिण इति यच्छन्दबलाद् ग्राह्य, ढङ्का:-काकविशेषाः कङ्का:-दीर्घपादाः पिलका18 रूढिगम्याः मद्का-जलवायसाः शिखिनो-मयूरा इति, गतः पष्ठारकः, तेन चावसर्पण्यपि गता ॥ साम्प्रतं प्रागुदि18ष्टामुत्सर्पिणी निरूपयितुकामस्तत्प्रतिपादनकालप्रतिपादनपूर्वकं तत्प्रथमारकस्वरूपमाह
तीसे पं समाए इकवीसाए वाससहस्सेहिं काले वीइकते आगमिस्साए उस्सप्पिणीए सावणबहुलपडिकए बालवकरणंसि अभीइणक्स चोरसपढमसमये अणतेहिं वण्णपज्जयहिं जाव अणंतगुणपरिषद्धीए परिवुद्धमाणे २ एस्थ पं दूसमदूसमाणामं समा काले पडिवजिस्सइ समणाउसो!। तीसे गं भंते! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ!, गोअमा! काले भविस्सद हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावेढओ मधो, तीसे णं समाए एकवीसाए वाससहस्सेहिं काले विदकते अणंतेहिं वण्णपज्जवेहि जाव अणंतगुणपरिचुद्धीए परिवखेमाणे २ एत्थ ण दूसमाणामं समा काले परिवजिस्साह समणाउसो! (सूत्र-३७) 'तीसे 'मित्यादि, तस्यां समायामवसर्पिणीदुष्षमदुष्षमानाम्नयां एकविंशत्या वर्षसहस्रैः प्रमिते काले व्यतिक्रान्ते आगमिष्यन्त्यामुत्सर्पिण्यां श्रावणमासस्य बहुलप्रतिपदि-कृष्णप्रतिपदि पूर्वावसर्पिण्या: आषाढपूर्णिमापर्यन्तसमये
aeseserveseseseseeseroticticeaecenes
Cons
उत्सर्पिणीकालस्य प्रथम-आरकस्य स्वरुपम
~355