________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
-------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[३४-३६]
दीप अनुक्रम [४७-४९]
श्रीजम्बू- ॥ यकारलोपोऽत्र प्राकृतत्वात् , चकारी परस्परं समुच्चयार्थी, विलेभ्यो निर्धाविष्यन्ति-शीघ्रया गत्या निर्गमिष्यन्ति,
|श्वक्षस्कारे द्वीपशा- मुहर्तात्परतोऽतितापातिशीतयोरसहनीयत्वात् , बिलेभ्यो निर्धाव्य मत्स्यकच्छपान् स्थलानि-तटभूमी: णिगन्तत्वान्च तपत्रन्तिचन्द्री- द्विकर्मकत्वं ग्राहयिष्यन्ति-प्रापयिष्यन्ति, ग्राहयित्वा च शीतातपतप्तः रात्रौ शीतेन दिवा आतपेन तप्तैः-रसशोष प्रापि- मषष्ठारकाः या वृत्तिः
18 तैराहारयोग्यता प्रापितैरित्यर्थः, अतिसरसानां तज्जठराग्निनाऽपरिपाच्यमानत्वाद् मत्स्यकच्छपैरेकविंशति वर्षसहस्राणिसू.३४-३५ ॥१७॥ यावद्वृत्ति-आजीविका कल्पयन्तो-विदधाना विहरिष्यन्ति । अथ तेषां गतिस्वरूपं पृच्छन्नाह-'ते ण'मित्यादि.
18 ते मनुजा भगवन् ! निश्शीला-गताचाराः निर्णता-महाव्रताणुव्रतविकलाः निर्गुणा-उत्तरगुणविकलाः निर्मर्यादा:-अवि-॥
द्यमानकुलादिमर्यादाः निष्प्रत्याख्यानपौषधोपवासा-असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्थोपवासाश्चेत्यर्थः, 18| ओसणं' प्रायो मांसाहाराः, कथमित्याह-मत्स्याहारा यतः, तथा 'चौद्राहाराः' मधुभोजिनः क्षीणं या-तुच्छावशिष्ट-18 18 तुच्छधान्यादिकं आहारो येषां ते तथा, इदं विशेषणं सूपपन्नमेव, पूर्वविशेषणे प्रायोग्रहणात्, केषुचिदादर्शेषु अत्र || 1% गड्डाहारा इति दृश्यतें, स लिपिप्रमाद एव सम्भाव्यते, पञ्चमाझे सप्तमशते षष्ठोद्देशे दुषमदुष्षमावर्णनेऽदृश्यमान-18
त्वात्, अथवा यथासम्प्रदायमेतत्पदं व्याख्येयं, कुणप:-शवस्तद्रसोऽपि वसादिः कुणपस्तदाहारा', 'कालमासे | ॥१७॥ इत्यादिकं प्राग्वत्, निर्वचनसूत्रमपि प्राग्वत् , नवरं 'ओसण्ण'मिति ग्रहणात् कश्चित् क्षुद्राहारवान् देवलोकगाम्यपि |18 अफ्लिष्टाध्यवसायात्, अथ ये तदानी क्षीणावशेषाश्चतुष्पदास्तेषां का गतिरिति पृच्छति-'तीसे णमित्यादि, तस्यां 8
~354