________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ------------------------
------- मूलं [३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
SANGO
तिचन्द्री
श्रीजम्बू- पर्यवसानत्वात् बालवनाम्निकरणे कृष्णप्रतिपत्तिथ्यादिमाऽस्यैव सद्भावात् , अभीचिनक्षत्रे चन्द्रेण योगमुपागते, रवक्षस्कारे द्वीपशा-1|| चतुर्दशानां कालविशेषाणां प्रथमसमये-प्रारम्भक्षणेऽनन्तैर्वर्णपर्यवैर्यावदनन्तगुणपरिवृझ्या परिवर्द्धमानः परिवर्द्धमानः || उत्सर्पियो
अत्रान्तरे दुष्पमदुषमानाना समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन् ! इति, वर्णादीनां द्धिश्च येनैव क्रमेण प्रथमाहितीया वृतिः पूर्वमवसर्पिण्यरकेषु हानिरुक्ता तथैवात्र वाच्या, चतुर्दशकालविशेषा पुनः निःश्वासादुश्वासाद्वा गण्यन्ते, समयस्य
यारको सू. ॥१७॥ 18 निर्विभागकालवेनाद्यन्तव्यवहाराभावादावलिकायाश्चाव्यवहारार्थत्वेनोपेक्षा, तन्त्र निःश्वासः उच्छासो वा १ प्राणः २,10
| स्तोकः ३, लवः ४, मुहूर्त ५, अहोरात्रं ६, पक्षः ७, मासः ८, ऋतुः ९, अयनं १०, संवत्सरः ११, युगं १२, करणं ||
|१३, नक्षत्रं १४, इति, एतेषां चतुर्दशानां मध्ये पञ्चानां सूत्रे साक्षादुक्ताना अपरेषा चोपलक्षणसङ्गृहीतानां प्रथमसमये, 18 कोऽर्थः-य एव हि एतेषां चतुर्दशानां कालविशेषाणां प्रथमः समयः स एवोत्सर्पिणीप्रथमारकप्रथमसमयः, अव18 सर्पिणीसत्कानामेषां द्वितीयाषाढापौर्णमासीचरमसमय एव पर्यवसानात्, इदमुक्तं भवति :-अवसपिण्यादौ महा-18
काले प्रथमतः प्रवर्त्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत्मवर्तन्ते तदनु स्वस्वप्रमाणसमाप्तौ ६ समामुवन्ति, तथैव पुनः प्रवर्तन्ते पुनः परिसमानुवन्ति यावन्महाकालपरिसमाधिरिति, यद्यपि प्रन्थान्तरे' ऋतोराषा
॥१७॥ ढादित्वेन कथनादुत्सपिण्याश्च श्रावणादित्वेन अस्य प्रथमसमयो न सङ्गच्छते ऋत्वर्द्धस्य गतत्वात् तथापि प्रावृद्ध-18 श्रावणादिवर्षारात्रोऽश्वयुजादिः शरन्मार्गशीर्षादिहेमन्तो माषादिर्वसन्तश्चैत्रादिप्रीमो ज्येष्ठादिरित्यादिभगवतीवृत्तिव
अनुक्रम [५०]
~356