________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
श्रीजम्बू-18
सूत्रांक
[३४-३६]
या वृत्तिः
दीप
आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपद-मनुष्यलोक तथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका-२वक्षस्कारे हीपशा- उरभ्रास्तान् तथा खचरान्-वैताब्यवासिनो विद्याधरान् तथा पक्षिसंघान् तथा ग्रामारण्ययोर्यः प्रचारस्तत्र निर- चतुर्थपञ्चन्तिचन्द्री
तान्-आसक्कान् असांश्च प्राणान-द्वीन्द्रियादीन् बहुप्रकारान् तथा वृक्षान्-आम्रादीन् गुच्छान्-पृन्ताकीप्रभृतीन मषष्ठारकाः || गुस्मान्-नवमालिकादीन् लता-अशोकलताद्याः वल्ली: वालुक्यादिकाः प्रवालान्-पल्लवान अडरान्-शाल्यादिबी-18 ॥१६८॥ जसूचीः इत्यादीन् तृणवनस्पतिकायिकान्-यादरवनस्पतिकायिकान् , सूक्ष्मवनस्पतिकायिकानां तेरुपघातासम्भवात् , ||
तथा औषधीश्च-शाल्यादिकाः चोऽभ्युचये, 'पचए' इत्यादि यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथाऽपीह विशेषो । |दृश्यः, तथाहि-पर्वतननाद्-उत्सवविस्तारणात् पर्वता:-क्रीडापर्वताः उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जनं | निवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटमभृतयः डुङ्गानि-शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे प्रत्ययः डुकरा:-शिलोचयमात्ररूपाः उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि भट्टित्ति चाहाः पांस्वादिवर्जिता भूमयः18 तत एतेषां द्वन्द्वस्ते आदिर्येषां ते तथा तान् , आदिशब्दात् प्रासादशिखरादिपरिग्रहः, मकारोऽलाक्षणिकः, चशब्दो
मेघानां क्रियान्तरद्योतकः, विद्रावयिष्यन्तीति क्रियायोगः, अत्रार्थेऽपवादसूत्रमाह-वैताब्यगिरिवर्जान पर्वतादीनित्यर्थः,18| ॥१६॥ ॥ शाश्वतत्वेन तस्याविध्वंसात्, उपलक्षणाद् ऋषभकूटं शाश्वतप्रायश्रीशत्रुञ्जयगिरिप्रभृतींश्च वर्जयित्वा, तथा सलिल
बिलानि-भूनिर्झराः विषमग"श्च-दुष्पूरचचाणि, कचिहुर्गपदमपि दृश्यते, तत्र दुर्गाणि च-खातवलयप्राकारादि
अनुक्रम [४७-४९]
EDIES
~348~