________________
आगम
(१८)
girafta
प्रत
सूत्रांक
[३४-३६]
दीप
अनुक्रम
[४७-४९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [ ३४-३६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बू. २९
| दुर्गमाणि निम्नानि च तान्युन्नतानि च निम्नोन्नतानि - उच्चावचानीत्यर्थः, पश्चाद् द्वन्द्वः, तानि च कर्मभूतानि शाश्वत-, नदीत्वाद् गङ्गासिन्धुवर्जानि समीकरिष्यन्ति । अथ तत्र भरतभूमिस्वरूपप्रश्न माह - 'तीसे ण' मित्यादि, तस्यां भदन्त ! | समायां भरतस्य भूमेः कीदृशक आकारभावप्रत्यवतारः भविष्यति ?, भगवानाह - गौतम ! भूमी भविष्यति, अङ्गार|भूता -ज्वालारहितवह्निपिण्डरूपा मुर्मुरभूता-विरलाग्निकणरूपा क्षारिकभूता - भस्मरूपा तप्तकवेलुकभूता - वह्निप्रतप्तकवेलुकरूपा 'तप्तसमज्योतिर्भूता' तप्तेन भावे कप्रत्यय विधानात् तापेन समा-तुल्या ज्योतिषा-वह्निना भूता-जाता या सा तथा पदव्यत्यय एवं समासश्च प्राकृतत्वात्, धूलिबहुलेत्यादौ धूलि - पांशुः रेणुः - वालुका पङ्कः- कर्द्दमः पनकः - प्रतलः कर्द्दमः चलनप्रमाणकर्द्दमश्चलनीत्युच्यते, अत एव बहूनां धरणिगोचराणां सत्त्वानां दुःखेन नितरां क्रम:क्रमणं यस्यां सा दुर्निष्क्रमा, दुरतिक्रमणीयेत्यर्थः, चः समुच्चये, अपिशब्देन दुर्निषदादिपरिग्रहः, अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्त्तिना भविष्यतिपदेन न पौनरुक्त्यं । अथ तत्र मनुष्यस्वरूपं पृच्छति'तीसे ण' मित्यादि, प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे गौतम ! मनुजा भविष्यन्ति, कीदृशा इत्याह- दूरुपादुःस्वभावाः दुर्वर्णा:- कुत्सितवर्णाः, एवं दुर्गन्धाः दूरसा:- रोहिण्यादिवत् कुत्सितरसोपेताः दुःस्पर्शाः - कर्कशादिकुत्सितस्पशाः अनिष्टा-अनिच्छाविषयाः, अनिष्टमपि किञ्चित्कमनीयं स्यादित्यत आह-अकान्ताः-अकमनीयाः, अकान्तमपि किश्चित्कारणवशात् प्रीतये स्यादतोऽप्रिया - अभीतिहेतवः, अमियत्वं च तेषां कुत इत्याह-अशुभा - अशोभनभावरूपत्वात्,
Fu File&inal Use Oxy
~349~