________________
आगम
(१८)
प्रत
सूत्रांक
[ ३४-३६]
दीप
अनुक्रम
[४७-४९]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [ ३४-३६ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
रौक्ष्यं तस्माच्चाधिकशीतोष्णपराभव इति, अय पुनस्तत्स्वरूपं भगवान् स्वयंमेवाह - 'अदुत्तरमित्यादि, अथापरं हे गौतम! अभीक्ष्णं पुनः पुनः अरसा - मनोरसवर्जितजला ये मेघास्ते तथा विरसा - विरुद्धरसा ये मेघास्ते तथा, एतदेवाभिव्यज्यते - भारमेषा:- संजदिवारसमामठीपितमेघाः खात्रमेयाः- करीषसमानरसजलीपेतमेघाः 'खट्टमे हे 'ति कचिंद् दृश्यते तत्राम्लजला मेघाः अनिमेषा अभिवंदहिकारिजला इत्यर्थः विद्युत्प्रधाना एवं जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विपुंनिपात कार्यकारिजलनिपतियन्तो वा मेघाः विषमेधाः - जनमरणहेतुजलाः अत्र असणिमेहा इत्यपि पदं कचिद् दृश्यते तत्रायमर्थः करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः अयापनीयं न याप नाप्रयोजकमुदकं येषी ते संवा, जसमाधानकीरिज इत्यर्थः कचिद- 'अधिवणिजदगा' इति तंत्रापतिव्यजला इत्यर्थः एतदेव व्यनकि व्याक्ति रिमनिसलिला:' व्याधयः-स्थिरोः कुष्ठादेवी रोगाः सचचातिनः शूलादपरिणाम-रिपार्कों यस्य सलिलस्य तथा सदेवंविधं
डानिलेन महतानामाटितांना तीक्ष्णानी- वेगवतीमा धाराणां ति करिष्यन्तालय अन्यान्ती तु पते क्षारमेषादयो वर्षशतो*नारसंमेघादयः किं करिष्यन्तीत्याहबिन्तीति सम्वन्धः, भरतवर्षे ग्रामाचा
| वस्तदुत्थाया वेदनाया उदर सलिलं येषां ते तथां, अंत देवीम निपातः स प्रचुरो यंत्र व स नैकविंशतिवर्षसहस्रप्रमाण 'जेणं भरहे 'त्यादि, वेन वर्ष
File&ione Cy
~347~
www.jstor.org