________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
[३४-३६]
दीप अनुक्रम [४७-४९]
श्रीजम्यू- तत्र भरतस्वरूपप्रश्नाबाह-तीसे गमिसादि, तस्यां समायामुत्तमकाष्ठाप्रोक्षायां उत्तमावस्थागतांयामित्यर्थः परमक-18 वक्षस्कारे द्वीपशा- टप्राप्तायावा, भरतस्य कीदृशः कः आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतार:-अवतरणं आकारभावप्रत्यवतारः चतुर्थपश्चन्तिचन्द्री
प्रज्ञप्ता, भगवानाह-गीतमेश्यामन्य वक्ष्यमाणविशिष्टः कालो भविष्यति, कीटश इत्याहि-'हाहाभूताः' हाहा इत्येया चिः
तस्य शब्दस्य दुःखालोकेन करणं हाहोच्यते ततः-प्राप्तो यः कालः स हाहाभूता, भाम्भा इत्यस्य दुःखार्तगवा-18 ॥१६७॥ दिभिः करणं भम्भोच्यते तद्भूतो यः स भम्भाभूतः, द्वावप्यनुकरणशब्दाविमौ, भम्भा वा भेरी सा चान्तः शून्या 8
शततो भम्भव यः कालो जनक्षयात्तच्छ्न्यः स भम्भाभूत इत्युच्यते, कोलाहल इहार्तशकुनसमूहध्वनिः तं भूतः-प्राप्तः,
कोलाहलभूतः समानुभावेन-कालविशेषसामध्येन च, चकारोऽत्र वाच्याम्तरदर्शनार्थः, णमित्यालङ्कारे, सरपरुषा:-18 अत्यन्तकठोरा धूल्या च मलिना ये वातास्ते तथा दुर्विषहा:-दुस्सहाः व्याकुला असमञ्जसा इत्यर्थः भयङ्कराः, चः विशेषणसमुच्चयसूचकः, वास्यन्तीत्यनेन सम्बन्धः,संवर्तकाश्च-तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्वन्तीति, | इहास्मिन् काले अभीक्ष्णं-पुनः पुन—मायिष्यन्ते च-धूममुदमिष्यन्ति दिशः, किम्भूतास्ता इत्याह-समन्तात्-18
| सर्वतो रजस्वला-रजोयुक्ताः, अत एव रेणुना-रजसा कलुषा-मलिनास्तथा तमापटलेन-अन्धकारवृन्दन निरालीका-18|| ॥१६॥ 18| निरस्तप्रकाशा निरस्तदृष्टिग्रसरा वा, ततः पदद्वयकर्मधारयः, समयरूक्षतया च कालरूक्षतया चेत्यर्थः, अधिक अहितं
वा अपथ्यं चन्द्राः शीतं हिमं मोक्ष्यन्ति-वक्ष्यन्ति तथैव सूर्यास्तप्स्यन्ति, ताप मोक्ष्यन्तीत्यर्थः, कालरोक्ष्येण शरीर-1
antikaoml
jamitrina
~346