________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३४-३६]
दीप अनुक्रम [४७-४९]
श्रीजम्प-18 पद्यन्त, गतश्चतुर्थोऽरका, अथ पञ्चमः-'तीसे णमित्यादि, तस्या समायां एकया सागरोपमकोटाकोठ्या द्विच-1 वक्षस्कारे द्वीपशा- खाशिर्षसहरूनितया-उनीभूतया, अनयव प्रत्येकमेकविंशतिसहस्रवर्षप्रमाणयोः पश्चमषष्ठारकयोः प्ररणात, काले चतुर्थेपश्चन्तिचन्द्री- व्यतिक्रान्तेऽनन्तैर्वर्णादिपर्यवैस्तथैव यावत् परिहाण्या परिहीयमाणा २, अत्र समये दुष्पमानाम्ना समा-कालः प्रति-मष्ठारकाः या वृत्तिः पत्स्यते वक्तरपेक्षया भविष्यकालप्रयोगः, अथात्र भरतस्य स्वरूपं पृच्छन्नाह-तीसे णं भंते! समाए भरह'इत्यादि
सू.३४-३५
-३६ ॥१६६॥
| सर्व प्राग्व्याख्यातार्थ, नवरं भविष्यतीति प्रयोगः पृच्छकापेक्षया, अत्र भूमेहुसमरमणीयत्वादिक चतुर्थारकतो हीय-1 मानं २ नितरां हीनं ज्ञातव्यं, ननु 'खाणुबहुले कण्टकबहुले विसमबहुले' इत्यादिनाऽधस्तनसूत्रेण लोकमसिद्धेन च विरुध्यते, मैवं अविचारितचतुरं चिन्तयेः, यतोऽत्र बहुलशब्देन स्थाण्कादिवाहुल्यं चिन्तितं, न च षष्ठारक इवैका-18 |न्तिकत्वं, तेन च क्वचिद् गङ्गातटादी आरामादौ वैताब्यगिरिनिकुञ्जादौ वा बहुसमरमणीयत्वादिकमुपलभ्यत एवेति न || | विरोधः, अथ तत्र मनुजस्वरूपं प्रष्टुकाम आह-तीसे णमित्यादि, पूर्व ब्याख्यातार्थमेतत् , नवरं बढयो रक्षयोहस्ताः सप्तहस्तोच्यत्वात् तेषां, यद्यपि नामकोशे बद्धमुष्टिको हस्तो रनिरुक्तस्तथापि समयपरिभाषया पूर्ण इति, ते मनुजा जघन्यतोऽन्तर्मुहूर्त उत्कर्षेण सातिरेके त्रिंशदधिकं वर्षशतमायुः पालयन्ति, अप्येकका नैरयिकगतिगामिनः
॥१६६॥ यावत् सर्वदुःखानामन्तं कुर्वन्ति, अब चान्तक्रिया चतुर्थारकजातपुरुषजातमपेक्ष्य तस्यैव पञ्चमसमायां सिक्ष्यमा-18 नत्वाजम्बूस्वामिन इव, न च संहरणं प्रतीत्येदं भावनीयम्, तथा च सति प्रथमषष्ठारकादावपि एतत्सूत्रपाठ उपलभ्येत
I
mjimmtriyal
~3444