________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], -----------------------
------- मूलं [३४-३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक [३४-३६]
9200000000000000000Baergere
दीप
| तीसे म' मित्यादि, संस्खा अनन्तरवर्णितायां समाया द्वाभ्यां सागरकोटाकोटीभ्यां-ढे सागरोपमकोटाकोटी इत्येवं प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवद्ज्ञेयं यावदनन्तरुत्थानबलवीर्यपुरुषकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानो हीयमानोऽत्रान्तरे दुषमसुषमानाम्ना समा-कालः प्रत्यपद्यत हे श्रमण ! हे आयुष्मन् !, अथ पूर्वारकवद्भरतस्वरूपं प्रष्टुमसह-तीसे णमित्यादि, अथ तत्र मनुष्यस्वरूपप्रश्नमाह-तीसे ग'मित्यादि, इदं च सूत्रद्वयमपि प्रायः पूर्वसूत्रसदृशगमकत्वात् सुगर्म, नवरं जघन्येनान्तर्मुहुर्तमायुस्तत्कालीनमनुष्या उत्कृष्टं पूर्वको-18 |टिमायुः पालयन्ति, पालयित्वा च पञ्चस्वपि गतिवतिधीभवन्ति, अथ पूर्वसमाप्तौ विशेषमाह-तीसे ण' मित्यादि.
तस्यां समायां त्रयो वंशा इव वंशाः-प्रवाहाः आवलिका इत्येकार्थाः न तु सन्तानरूपाः परम्पराः, परस्परं पितृपुत्र|पोचमपीत्रादिव्यवहाराभावात्, समुदपद्यन्त, तद्यथा-अहवंशः चक्रवर्तिवंशः दशार्हाणां-बलदेववासुदेवानां वंशः। यदत्रं दशारशब्देन द्वयोः कथनं तदुत्तरसूत्रबलादेव, अन्यथा दशाईशब्देन वासुदेवा एवं प्रतिपाद्या भवन्ति, 'अहयं च दसाराण मिति वचनात्, यत्त प्रतिवासुदेववंशो नोक्तस्तत्र प्रायोऽङ्गानुयायीन्युपाडानीति स्थानाङ्गे वंशत्रयस्यैव] प्ररूपणात्, येन हेतुना तत्रैवं निर्देशस्तत्रायं वृद्धाम्नाय:-अतिवासुदेवानां वासुदेववध्यत्वेन पुरुषोत्तमत्वाविवक्षणात्, एनमेवार्थ व्यनक्ति-तस्यां समायां योविंशतिस्तीर्थकराः एकादश चक्रवर्तिनः ऋपभभरतयोस्तृतीयारके भवनात् नव बलदेवा नव वासुदेवाः ज्येष्ठबन्धुत्वात् प्रथम बलदेवग्रहणं उपलक्षणात् प्रतिवासुदेववंशोऽपि ग्राह्यः, समुद
अनुक्रम [४७-४९]
SMENT
~343