________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [२], ----------------------
------ मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [३३]
दीप
शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा ! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्निकार्य विकुर्वत विकुर्वित्वा एतामाज्ञप्तिका-आज्ञा प्रत्यर्पयत, शेष व्यक्तं, 'तए णं अग्गिकुमारा देवा' इत्यादि, व्याख्या| तप्रायमेव, 'तए णं से सके' इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्वालयत-दीपयत तीर्थकरशरीरकं यावदनगारशरी-18 ॥ रकाणि च ध्मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, 'तए ण' मिसादि, ततः स शको |भवनपत्यादिदेवानेवमवादीत्-भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगारचितिकायां च अगुरुं तुरुक-सिल्हकं | घृतं मधु च एतानि द्रव्याणि कुम्भारश:-अनेककुम्भपरिमाणानि भारामश:-अनेकविंशतितुलापरिमाणानि अथवा Si पुरुषोत्क्षेपणीयो भारः सोऽयं-परिमाणं येषां ते भारानाः ते बहुशो भारामशः संहरतेति प्राग्वत् , अथ मांसादिषु |मापितेषु अस्थिष्ववशिष्टेषु शकः किं चक्रे इत्याह-तए णमित्यादि, स्पष्ट, नवरं क्षीरोदकेन-क्षीरसमुद्रानीतजलेन | निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह--'तए णमित्यादि, ततश्चितिकानिर्वापणादनु भगवतस्तीर्थकरस्योपरितनं दक्षिणं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्दाधिपत्वाच्च, ईशा
अयं भावः-जिनदंष्ट्रादिकं जिन दवाराष्पं, जिनसंबंधिवस्तुलात्, जिनप्रतिमानत् जिनस्थापिततीर्थनता, तथा व येषां जिनभक्तिस्तेषामेव तत्संबंधिदनाशादी भक्तिः, अन्यथा तथा भक्तरसंभगात, न शामित्रस्याकति रवा नामादि च शुला मोदमानसाइक्ति या कुर्माणः कोऽपि केनापि यः श्रुतो मा,तेन बंष्ट्राविभक्ति
जिंनभक्तिरेय, ननु जिनप्रतिमायाखावबिनाकृतिमत्त्वेन जिनस्पतिहेतुखान् तीर्थस्य पशीर्थकरस्थापितलात् सर्वगुणानामाश्रयलान, तीर्थकृतोऽपि नमस्करणी-18
Sae83838393
अनुक्रम
[४६]
Elem
~335.