________________
आगम
(१८)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम
[ ४६]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [२],
मूलं [३३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्पद्वीपशान्तिचन्दीया वृत्तिः
॥१६१ ॥
Ebenitim
करस्य एकां गणधराणां एकामवशेषाणामनगाराणामिति । 'तर णमित्यादि, स्पष्टं, अत्रायं आवश्यकवृत्याधुकश्चितारचन दिग्विभाग:- नन्दनवनानीत चन्दन दारुभिर्भगवतः प्राच्यां वृत्तां चितां गणधराणामपाध्यां व्यस्त्रां शेषसा धूनां प्रतीच्यां चतुरस्रां सुराश्चक्रुरिति, नन्यावश्यकादाविक्ष्वाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति १, उच्यते, अत्र प्रधानतया गणधराणामुपादानेऽप्युपलक्षणाद् गणधरप्रभृतीनामिक्ष्वाकूणां द्वितीया चिता ज्ञेयेति न काऽप्याशङ्का ततश्चितारचनानन्तरं शक्रः किं करोतीत्याह-- 'तए ण'मित्यादि, स्पष्टं, ततः क्षीरोदकसंहरणानन्तरं स शक्रः किं करोतीति दर्शयति- 'तए ण' मित्यादि, ततः शक्रस्तीर्थकरशरीरकं क्षीरोदकेन स्नपयति स्त्रपयित्वा गोशीर्षवर चन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयते तं हंसनामकं पटशाटकं निवासयति, परिधापयतीत्यर्थः परिधाप्य च सर्वालङ्कारविभूषितं करोति, 'तए ण'मित्यादि, ततस्ते भवनपत्यादयो देवा गणधराणामनगाराणां च शरीराणि तथैव चक्रुः, अहतानि - अखण्डितानि दिव्यानि - वर्याणि देवदृष्ययुगलानि निवासयन्ति, शेषं व्यक्तं, 'तए ण'मित्यादि, ततः शक्रो भवनपत्यादीनेवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिस्रः शिविका विकुर्वत, विकुर्व इति सौत्रो धातुस्तस्माद्रूपसिद्धिः, शेषं स्पष्टं, 'तए ण' मित्यादि, ततः शक्रो भगवच्छरीरं शिविकायामारोहयति मह च चितिकास्थाने नीत्वा चितिकायां स्थापयति शेषं स्पष्टं, 'तए ण'मित्यादि, ततः स शक्रोऽग्निकुमारान् देवान् शब्दयति-- आमन्त्रयति
Fur Fate & Use Cy
~ 334~
595
२वक्षस्कारे संहननादि ९ निर्वाणगमनंच सू. ३३
॥१६१॥